________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
३३३ उव्विग्गो रूप थाय. सं. द्विगुणः तेनु विउणो रूप थाय. सं. द्वितीयः तेनुं बीओ रूप थाय. सं. कल्मषम् तेनुं कम्मसं रूप थाय. सं. सर्व तेनु सव्वं रूप थाय. सं. शुल्वम् तेनुं सुब्बं रूप थाय. को ठेकाणे नीचेना जोमादरनो लुक् श्राय. जेम-सं. काव्यम् तेनुं कव्वं रूप थाय. सं. कुल्या तेनु कुल्ला रूप श्राय. सं. माल्यम् तेनु मल्लं पाय. सं. द्विषः तेनु दिओ श्राय. सं. द्विजातिः तेनु दुआई थाय. कोइ ठेकाणे पोये ( अनुक्रमे ) थाय. जेम-सं. द्वारम् तेनां बारं तथा दारं एवां रूप थाय. सं. उद्विग्न तेनां उविग्गो तथा उव्विणो रूप थाय. मूलमां वन्द्र शब्दने वर्जिने एम कडं ने तेथी सं. चन्द्रं तेमां जोडाक्षरनो लुक् थाय. श्रा प्राकृत शब्द संस्कृतना जेवो के. अहिं उत्तरमा निषेधना सामर्थ्यथी विकटप पण न थाय. ॥ ए॥
॥ ढुंढिका ॥ सर्वत्र १ लश्च वश्च रश्च लवरः तेषां ६३ न वंडं अवंडं तस्मिन् ७१ उटका अनेन ललुक् अनादौ हित्वं ११ अंत्यव्यंग सलुक् उका वकल अनेन ललुक् अनादौहित्वं ११ अंत्यव्यंग सलुक् क्लीबेस्म् मोनुण्वकलं शब्द शषोःसः अनेन वलुक् अनादौहित्वं ११ श्रतःसेझैः सहो । अब्द अनेन वलुक् ११ अतःसे?ः अहो बुब्धक उत्संयोगे लो अनेन वलुक् अनादौहित्वं द्वितीयतुपूर्वधदः११ कगचजेति क्लुक् लोको उरा अर्क वर्ग अनेन रबुक् अनादौहित्वं ११ अतःसेझैः अको वग्गो। श्लदण अनेन ललुक् शषोः सःसूमश्ममण्ह ११ क्लीबेसम् मोनु० सण्ड वि क्लव अनेन ललुक् धनादौहित्वं ११ अतःसेझैः विकवो । पक्क पक्वांगारललाटे प पिअनेन वलुक् अनादौहित्वं ११ क्लीबेसम् मोनु पिकं । ध्वस्त बनेन वबुक् स्तस्यथोऽसमस्तस्तंबे वा स्तस्य थः अनादौ हित्वं द्वितीयपूर्व थ त ११ अतःसे ः धत्यो । चक्र अनेन रखुक् अ नादौहित्वं ११ क्लीबेसम् मोनु चकं । ग्रह अनेन रबुक् ११ अतःसे?ः गहो । रात्रि ह्रस्वःसंयोगे रा रः अनेन रलुक् अनादौहित्वं ११ अक्लीवेदीर्घः अंत्यव्यंग सलुक् रत्ती 5 इत्यादिसंयुक्तानामकराणां सूत्रहयप्राप्तौ यादृशं रूपं दृश्यते तदनुसारेण तत्र प्राप्यतेक्वचिदूर्ध्वाक्षरस्यैव लो पो नाधोवर्तिनः यथा उद्विग्नः कगटडेतिदक् अनादौहित्वं अधोमनयां यबुक् अंत्यव्यंग स्बुक् नविग्गो । द्विगुण ततः समानानां दीर्घः कग चजेति वबुक् ११ अतःसे?ः विजणो द्वितीय, कगटडेति दबुक् कगच
For Private and Personal Use Only