________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम्.
३३२
नो लुक् थाय. अतः सेड: ए सूत्रोथी सरो रूप याय. सं. स्मेर तेने चालता सूत्रे मनो लुक् श्राय. कीबे स्म मोनु० ए सूत्रोथी सेरं रूप याय. सं. नग्न लग्न तेने चा लता सूत्रश्री ननो लुक् थाय. अनादौ अतः सेडः ए सूत्रोथी नग्गो लग्गो रूप थाय. सं. शाम्या तेने चालता सूत्रथी यनो लुक् थाय. शषोः सः अंत्यव्यं० ए सूत्रोथी सामा रूप याय. सं. कुडथ तेने चालता सूत्रे यनो लुक् थाय. अनादौ क्लीवे सम मोनु० ए सूत्रोथी कुड्डुं रूप याय. सं. व्याध तेने चालता सूत्रथी यनो लुक् श्राय. खघथ० अतः सेर्डोः ए सूत्रोथी वाहो रूप श्राय ॥ ७८ ॥ सर्वत्र ल-व- रामवन्द्वे ॥ ७९ ॥
बन्द्र शब्दादन्यत्र लवरां सर्वत्र संयुक्तस्योर्ध्वमधश्च स्थितानां लुग् जवति ॥ ऊर्ध्वं ॥ ल । उल्का | उक्का ॥ वल्कलं । वक्कलं ॥ व । शब्दः । सहो || अब्दः । श्रहो ॥ लुब्धकः । लोद्धनं ॥ र । अर्कः । श्रक्को ॥ वर्ग: । वग्गो ॥ व्यधः । लक्षणम् | सरहं ॥ विक्लवः | विक्कवो ॥ पक्व - म् । पक्कं । पिक्कं ॥ ध्वस्तः । धत्थो ॥ चक्रं । चकं ॥ ग्रहः । गहो । रात्रिः ः । रत्ती ॥ त्र इत्यादि संयुक्तानामुजयप्राप्तौ यथादर्शनं लोपः ॥ कचिदूर्ध्वम् । उद्विग्नः । उद्विग्गो || द्विगुणः । वि-उणो ॥ द्वितीयः । वी ॥ कल्मषम् । कम्मसं ॥ सर्वम् । सर्व्वं ॥ शुल्वम् । सुब्बं ॥ कचित्त्वधः । काव्यम् । कव्वं ॥ कुट्या | कुल्ला ॥ माध्यम । मत्रं ॥ द्विपः दि ॥ द्विजातिः । श्राई ॥ कचित्पर्यायेण । द्वारम् । बारं । दारं ॥ उद्विग्नः । उद्विग्गो । उष्णिो ॥ अवन्द्र इति किम् । वन्द्रं । संस्कृत समोऽयं प्राकृतशब्दः । अत्रोत्तरेण विकल्पोऽपि न जवति निषेधसामर्थ्यात्
मूल भाषांतर. वन्द्र शब्दने वर्जिने जोडाक्षरमां उपर के नीचे रहेला एवा बीज ल ब र अहरोनो लुक् थाय. जोडाक्षरमां उपर रहेला लनां उदाहरण - सं. उल्का तेनुं उक्का रूप थाय. सं. वल्कल तेनुं वक्कलं याय. बनां उदाहरण - सं. शब्द तेनुं सद्दो रूप थाय. सं. अब्द तेनुं अद्दो रूप थाय. सं. लुब्धक तेनुं लोडओ रूप थाय. रनां उदाहरण-सं. अर्क तेनुं अक्को रूप थाय. सं. वर्ग तेनुं वग्गो रूप थाय. जोडाक्षरमां नीचे वेलानां उदाहरण-सं. लक्ष्णं तेनुं सण्हं रूप थाय. सं. विक्लवः तेनुं विकवो रूप याय. सं. पक्कम् तेनुं पक्कं पिक्कं एवां रूप थाय. सं. ध्वस्त तेनुं धत्थो रूप याय. सं. चक्र तेनुं चक्कं रूप थाय. सं. ग्रह तेनुं गहो रूप याय. सं. रात्रिः तेनुं रती रूप याय. हिंद इत्यादि जोडाक्षरने बनेने लुक् थवा श्राव्यो पण तेनो यथा. दर्शन लोप याय. कोइ ठेकाणे उपरना जोडाक्षरनो पण याय. जेम-सं. उद्विग्न तेनुं
For Private and Personal Use Only