SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयःपादः। ३३१ थाय. सं. षष्ट तेने षट्शमीशाव० अनादौ० द्वितीय० अतःसेझैः ए सूत्रोथी छट्ठो रूप श्राय. सं. निष्ठुर तन चालता सूत्रे षनोलुक् थाय. अनादौ द्वितीय० अतःसे?: ए सूत्रोथी निट्टरो रूप थाय. सं. स्खलित तेने चालता सूत्रे सनो लुक् थाय. कगचज० अतःसे?ः ए सूत्रोथी खलिओ रूप थाय. सं. स्नेह तेने चालता सूत्रे सनो लुक् थाय. अतःसे?ः ए सूत्रोथी नेहो रूप थाय. सं. ५ ख तेने चालता सूत्रे शनोलुक् थाय. अनादौ द्वित्वं द्वितीय क्लीबेसम् मोनु० ए सूत्रोथी दुक्खं रूप थाय. अंत:पात तेने चालता सूत्रे मूईन्यनो लुक् थाय. अनादी० कगचज० अतःसेोः ए सूत्रोथी अंतप्पाओ रूप थाय. ॥ ७ ॥ अधो मनयाम् ॥ ७ ॥ मनयां संयुक्तस्याधो वर्तमानानां लुग् नवति म-जुग्गं । रस्सी। सरो। सेरं ॥ न । नग्गो। लग्गो ॥ य । सामा। कुटुं । वाहो ॥ मूल भाषांतर. जोडाक्षरनी नीचे रहेला एवा म न य तेनो लुक् थाय. मनां उदाहरण-सं. युग्मम् तेनुं जुग्गं श्राय. सं. रश्मि तेनुं रस्सी रूप थाय. सं. स्मर तेनुं सरो थाय. सं. स्मेरं तेनुं सेरं थाय. ननां उदाहरण-सं. नग्न तेनुं नग्गो पाय. सं. लग्न तेनुं लग्गो रूप थाय. यनां उदाहरण-सं. साम्या तेनुं सामा थाय. सं. कुडयं तेनुं कुटुं श्राय. सं. व्याध तेनुं वाहो रूप पाय. ॥ ७० ॥ ॥ टुंढिका ॥ थधस् ११ श्रव्यय सबुक् मश्च नश्च यश्च मनयः तेषां ६३ युग्मश्रादेर्योजः यस्य जः अनेन मलुक् अनादौ हित्वं ११ क्लीवे स्म् मोनु० जुग्गं । रश्मि- अनेन मलोपः शषोः सः अनादौ हित्वं ११ अक्लीवे दीर्घः अंत्यव्यंग स्लुक रस्सी । स्मर ११ अनेन मलुक् श्रतः से?ः सरो । स्मेर- ११ अनेन मबुक् ११ क्लीबे स्म् मोनु० सेरं । नग्न ११ लग्न ११ अनेन नलुक अनादौ ११ अतः सेोः नग्गो लग्यो। शाम्या- अनेन य्बुक् शषोः सः ११ अंत्यव्यंग स्बुक् सामा कुडयं अनेन यबुक अनादौ हित्वं ११ क्लीबे सम् मोनु कुटुं । व्याध-थनेन लुक् खघथ धस्य हः ११ श्रतः सेझैः वाहो ॥ ७ ॥ टीका भाषांतर. जोडाक्षर नीचे आवेला म न य तेनो लुकू थाय. सं. युग्म तेने आयोजः चालता सूत्रे मनो लुक् थाय. अनादौ क्लीवे मुम् मोनु० ए सूत्रोथी जुग्गं रूप थाय. सं. रश्मि तेने चालता सूत्रे मनो लोप थाय. शषोः सः अनादौ अक्लीवे दीर्घः अंत्यव्यं० ए सूत्रोथी रस्सी रूप श्राय. सं. स्मर तेने चालता सूत्रे म For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy