________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२२
मागधी व्याकरणम्.
॥ टुंढिका ॥ दुःखं च दक्षिणश्च तीर्थं च दुःखदक्षिणतीर्थ तस्मिन् ७१ वा पुःख-अनेन वा खस्य हः क्लीवे स्म् मोनु ऽहं पदे फुःख कगटडेति जिव्हामूलीयस्य लुक् अनादौ हित्वं द्वितीयस्य तु पूर्व ख क क्लीबे सम् मोनु मुक्खं परफुःखं ११ डेम्मिः स्थाने ए डित्यं त्य कगटडेति स्लुक् अनादौ हित्वं द्वितीयेतु पूर्वखस्य क परक्खे कुःखित कगटडेति लुक् अनादौ हित्वंद्वितीय तु पूर्व ख क कगचजेति त्लुक् १३ जस्शसोहामि दीर्घः अ श्रा जस्शसोच्क् जसबुक् मुक्खिथा विरला १३ जस्शस् ङसि दीर्घः ल ला जस्शसोर्बुक् विरला दक्षिण- अनेन कस्य हः दहिणे हे हे दहा ११ श्रतःसेझैः दाहिणो पदे दक्षिणः कः खः कचित्तु बों रुख अनादौ हित्वं द्वितीयस्य तु पूर्व ख कः ११ अतः सेझैः दिख्किणो तीर्थः अनेन वा र्थस्य हः तीर्थेदेती तु ११ क्लीबे सम् मोनु तुहं पदे तीर्थ ह्रखः संयोगेतीति सर्वत्र रबुक् अनादौ हित्वं द्वितीयस्य तु पूर्वथस्य तः क्लीवे स्म् मोनु० तित्थं ॥ टीका भाषांतर. दुःख दक्षिण तीर्थ ए शब्दोना जोडाझरनो विकटपे ह थाय. सं: दुःख तेने चाखता सूत्रथी खनो ह थाय. क्लीबे सम् मोनु० ए सूत्रोथी दुहं रूप थाय. पदे सं. दुःख तेने कगटड० जिव्हामूलीयस्य लुक् अनादौ० द्वितीय क्लीबे सम् मोनु० ए सूत्रोथी दुक्खं रूप आय. सं. परदुःख तेने डेम्मिः ए सूत्रे इ ने स्थाने ए थाय. डित्यं कगटड० अनादी द्वितीय० ए सूत्रोथी परदुक्खे एवं रूप थाय. सं. दुःखित तेने कगटड अनादौ द्वितीय० कगचज० जसूशसोद्वामिदीर्घः जसूशसोलक ए सूत्रोथी दुक्खिआ रूप श्राय. सं. विरला तेने जसशस्ङसि दीर्घ जसूशसोलक ए सूत्रोश्री विरला रूप थाय. सं. दक्षिण तेने चालता सूत्रे क्षनो ह थाय. पजी दक्षिणे हे अतः सेोंः ए सूत्रोथी दाहिणो रूप थाय. पो. सं. दक्षिण तेने क्षःखःकचित्तु छझौ अनादौ द्वितीय० अतःसेझैः ए सूत्रोथी दिख्किणो रूप थाय. सं. तीर्थ तेने चालता सूत्रे विकटपे थनो ह थाय. तीर्थे ह ए सूत्रे तीनो तु वाय. क्लीबे सम् मोनु० ए सूत्रोथी तीहं रूप थाय. पद तीर्थ तेने इस्वः संयोगे सर्वत्र अनादौ द्वितीय क्लीबे सम् मोनु० ए सूत्रोथी तित्थं रूप थाय. १२
For Private and Personal Use Only