________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
३१ टीका भाषांतर. बाष्प शब्दने जो तेनो अर्थ अश्रु (आंसु ) श्रतो होय तो तेना जोडाक्षरनो ह थाय. सं बाष्प तेने चालता सूत्रे ष्पनो ह वाय. पड़ी अतः सेझैः ए सूत्रथी बाहो रूप थाय. सं. बाष्प तेने इस्वः संयोगे पस्पयोः फः अनादौ द्वितीय० अतः सेोंः ए सूत्रोथी बप्पो रूप थाय. ॥ ७० ॥
कार्षापणे ॥१॥ कार्षापणे संयुक्तस्य हो जवति ॥ काहावणो ॥ कथं कदावणो ॥ ह्रस्वः संयोगे ( १.४ ) इति पूर्वमेव ह्रस्वत्वे पश्चादादेशे कर्षापणशब्दस्य वा नविष्यति ॥ ११ ॥ मूलभाषांतर. कार्षापण शब्दना जोडाक्षरनो ह वाय. सं. कार्षापण तेनुं काहावणो रूप थाय. कोई काणे काहावणो एवं रूप यायचे. तेने इस्वः संयोगे ए सूत्रथी प्रथम इस्वपणुं करी पड़ी आदेशकरवायी ते रूप थायजे. अथवा सं. कर्षापण 'शब्द खरए तो तेनुं कहावणो रूप थाय. ॥ ७१ ॥
॥ढुंढिका ॥ कार्षापण ३१ कार्षापण अनेन र्षस्य हः पोवः पस्य वः ११ श्रतः से?ः काहावणो। कार्षापण ह्रस्वः संयोगे काक श्रनेन र्षस्य दः पोवः ११ अतः सेोः काहावणो अथवा कर्षापणशब्दस्य कहावणो इति रूपं नवति ॥ १ ॥ टीका भाषांतर. कार्षापण शब्दना जोडाक्षरनो ह श्राय. सं. कार्षापण तेने चाखता सूत्रथी र्षनो ह वाय. पनी पोवः अतः सेोंः ए सूत्रोथी काहावणो रूप वाय. पके-सं. कार्षापण तेने हवः संयोगे चालता सूत्रे पनो ह थाय. पनी पो वः अतः सेोंः ए सूत्रोथी कहावणो रूप थाय. अथवा सं. कर्षापण शब्दनुं कहावणो रूप श्रायः॥ ७१॥
मुःख-दक्षिण-तीर्थे वा ॥ २ ॥ एषु संयुक्तस्य हो वा नवति ॥ उहं मुक्खं पर-मुक्खे उक्खिश्रा विरला दाहिणो दक्खिणो तुहं तित्थं ॥ मूल भाषांतर. दुःख दक्षिण तीर्थ ए शब्दोना जोडाक्षरनो विकटपे ह श्राय. सं. दुःखं तेनुं दुहं दुक्खं एवां रूप थाय. सं. परदुःखैदुःखिता विरलाः तेनुं परदुक्खे दुक्खिआ विरला एवं रूप थाय. सं. दक्षिण तेनुं दाहिणो दक्खिणो एवां रूप थाय. सं. तीर्थ तेनां तूहं तित्थं एवां रूप थाय.
For Private and Personal Use Only