________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मागधी व्याकरणम् -
३२०
११ बृहस्पति तो त् व अनेत वा स्पस्य सः अनादौत्वं द्वितीय० कगचजेतितलुक ११ अक्की बेसौदीर्घः श्रत्यव्यंसलुक् वहसई तो वृ व ष्पस्ययोः फः स्पस्य फः श्रनादौ द्वित्वं द्विती० पूर्वस्य पः कगचजेतित्लुक् १९१ अक्की बेदीर्घः त्र्त्यव्यं ०स्लुक वह फइ । बृहस्पति झतोऽत् बृहस्पतौ वहोजयः वहजय श्रनेन वा स्पस्य सः नादौत्वं कगचजेतित्लुक् अक्कीबे० श्रत्यव्यं सलुक्
फई | वनस्पति नोएः अनेन स्पस्यसः श्रनादौ द्वित्वं द्वितीय कगचजेतित्लुकू अक्की वेदीर्घः अत्यव्यं० सलुकू वणस्सई पदे वनस्प ति नोणः पस्पयोः फः श्रनादौ द्वित्वं द्वितीय० कगचजेतित्लुक् ११ अत्यव्यंजद लुक् अक्की वेदीर्घः वणप्फई ॥ ६७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
टीका भाषांतर. बृहस्पति अने वनस्पति शब्दना जोडाक्षर नो विकल्पे स श्राय. सं. बृहस्पति तेने ऋतोडत् चालता सूत्रे विकल्पे स्पनो स थाय. अनादौ० द्वितीय० कगचज० अक्लीवेसौदीर्घः अंत्यव्यं० ए सूत्रोथी वहफ्फई रूप थाय. सं. बृहस्पति तेने ऋतोत् बृहस्पतौ वहोभयः चालता सूत्रे विकल्पे स्पनो स थाय अनादौ कगचज० अक्लीबे० अंत्यव्यं० ए सूत्रोथी भयफ्फई थाय. सं. वनस्पति तेने नोणः चालता सूत्रे स्पनो स थाय. पबी अनादी० द्वितीय० कगचज० अक्कीबेसौदीर्घः अंत्यव्यं० ए सूत्रोथी वणस्सई रूप थाय. पदे सं. वनस्पति तेने नोणः ष्पस्पयोःफः अनादौ द्वितीय कगचज० अंत्यव्यं ० अक्लीबेदीर्घः ए सूत्रोथी वणफ्फई रूप याय ६५|| बाप्पे होश्रुणि ॥ ७० ॥
श्रुष्य निधेये ॥ बाहो नेत्रजलं ॥
बाष्पशब्दे संयुक्तस्य हो जवति ॥ णीति किम् ॥ बप्फो उष्मा ॥
मूल भाषांतर. बाष्प शब्दने जो तेनो अर्थ अश्रु ( प्रांसु ) होयतो तेना जोडा करनो ह याय. सं. बाष्प तेनुं बाहो थाय. जो तेनो अश्रु ( आंसु ) अर्थ न होय तो सं. बाष्प तेनुं बफ्फो रूप याय. एटले तनो अर्थ उष्मा ( बाफ ) थाय बे. ॥ १० ॥
॥ ढुंढिका ॥
बाष्प ७१ ह ११ अश्रु ७१ बाष्प श्रनेन ष्पस्य हः ११ श्रतः सेर्डोः बाहो नेत्रजलं बाष्प - ह्रस्वःसंयोगे वा बप्पयोः फः श्रनादौ द्वित्वं द्वितीय पूर्व फस्य पः अतः सेर्डोः बप्पो उष्मा ॥ १० ॥
For Private and Personal Use Only