________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
३१५ ग्मोवा ॥६॥ ग्मस्य मो वा नवति ॥ युग्मम् । जुम्म जुग्गं ॥ तिग्मम् । तिम्मं तिग्गं॥ __ मूल भाषांतर. ग्मनो विकटपे म थाय. सं. युग्म तेनां जुम्मं जुग्गं एवां रूप थाय. सं. तिग्मम् तेना तिम्मं तिग्गं एवां रूप थाय. ॥ ६ ॥
॥ ढुंढिका ॥ ग्म ६१ वा ११ युग्म- श्रादेोजः यस्य जः अनेन वा ग्मस्य मः अनादौ हित्वं ११ क्लीबे सम् मोनु० जम्मं पदे युग्म-अधोमनयां मलोपः अनादौ हित्वं जुग्गं । तिग्म- अनेन ग्मस्य मः श्रनादौ हित्वं क्लीबे स्म् मोनु तिम्मं । पदे तिग्म अधोमनयां मलोपः श्रनादौ द्वित्वं ११ क्लीवे स्म मोनु० तिग्गं ॥ ६ ॥ टीका भाषांतर. ग्मनो विकटपे म थाय. सं. युग्म तेने आयोजः चालता सूत्रे ग्म नो म पाय. अनादौ० क्लीबे सम् मोनु० ए सूत्रोथी जम्मं रूप थाय. पदे युग्म तेने अधोमनयां अनादौ ए सूत्रोथी जुरगं रूप थाय. सं. तिग्म तेने चाखता सूत्रे ग्म नो म थाय. अनादी क्लीबे सम् मोनु० ए सूत्रोथी तिम्मं रूप थाय. पदे तिग्म तेने अधोमनयां अनादौ० क्लीबे सम् मोनु० ए सूत्रोथी तिग्गं रूप थाय.
ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये र्यो रः॥६३ ॥ एषु यस्य रो जवति । जापवादः ॥ बह्मचेरं । चौर्यसमत्वाद् बह्मचरिअं । तूरं । सुन्दरं । सोएगीरं ॥ मूल भाषांतर. ब्रह्मचर्य तृर्य सौन्दर्य शौण्डीर्य ए शब्दोना यनो र थाय. अने ज ( आदेखेंजः ) नो अपवाद थाय. सं. ब्रह्मचर्य तेनुं बह्मचेरं थाय. आ चौर्य शब्दना जेवो ने तेथी ब्रह्मचरिअं एवं पण थाय. सं. तूर्य तेनुं तूरं प्राय. सं. सौंदर्य तेनुं सुन्दरं श्राय. सं. शौण्डीर्य तेनुं सोण्डीरं पाय. ॥ ६३ ॥
॥ढुंढिका ॥ ब्रह्मचर्यं च तूर्यं च सौन्दर्यं च शौएलीयं च ब्रह्मचर्यतूर्यसौंदर्यशौएकीर्यं तस्मिन् ७१ र्य ६१ र ११ ब्रह्मर्च- सर्वत्र रबुक् पदमश्मष्मेति म्हः क्वचिन्म्नोऽपि दृश्यतेततो ह्मस्थाने म्हः ब्रह्मचर्येचःचचै अनेन र्यस्य रः ११ क्लीवे स्म् मोनु बह्मचेरं। ब्रह्मचर्य-सर्वत्र रलुक् पदमश्मष्मेति म्हः स्यानव्यचैत्यचौर्यसमेषु यात् रययोर्विश्वेषं कृत्वा
For Private and Personal Use Only