________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१४
मागधी व्याकरणम्.
कश्मीरे म्लो वा ॥ ६० ॥ कश्मीर शब्दे संयुक्तस्य म्नो वा नवति ॥ कम्नारा कम्हारा ॥६॥
मूल भाषांतर. कश्मीर शब्दना जोमादरनो म्भ विकटपे थाय. सं. कश्मीराः तेनां कम्भारा अने कम्हारा एवां रूप थाय. ॥ ६ ॥
॥ढुंढिका ॥ कश्मीर ७१ म्न ११ कश्मीर- अनेन वा इम म्न श्रात् कश्मीरे श्राञ्च १३ जस्शसोर्बुक् जस्लोपः जसशस्ङसित्तोछामि दीर्घः र रा कम्नारा पदे कश्मीर आत् कश्मीरे श्मी इमा पश्मष्मेति श्दमस्य म्हः १३ जस्शसोर्बुक् सलोपः जसशस्ङसित्तोछामि दीर्घः रा कह्मारा टीका भाषांतर. कश्मीर शब्दना जोमादरनो म्भ विकटपे श्राय. सं. कश्मीर तेने चालता सूत्रथी विकटपे इम नो म्भ थाय. पनी आत् काश्मीरे १३ जशशसोलक् जसूशसूङसित्तोद्वामिदीर्घः ए सूत्रोथी कम्भारा रूप श्राय. पदे कश्मीर तेने आत् कश्मीरे पद्मश्मष्म० ए सूत्रे इमनो म्ह श्राय. पठी जशशसोलुंकू जसशसूङसित्तो० ए सूत्रोथी कम्हारा रूप थाय. ॥ ६ ॥
न्मो मः॥६१ ॥ न्मस्य मो जवति । अधोलोपापवादः ॥ जम्मो । वम्महो। मम्मणं ॥
मूल भाषांतर. न्मनो म थाय. अने अधोलोपनो अपवाद थाय. सं. जन्मन् तेनुं जम्मो थाय. सं. मन्मथ तेनुं वम्महो थाय. सं. मन्मन तेनुं मम्मणं थाय.॥६१
॥ढुंढिका ॥ न्म ६१ म ११ जन्मन् अनेन न्मस्य मः अनादौ हित्वं अंत्यव्यंग न्लुक ११ श्रतः से?ः जम्मो मन्मथ मन्मथे वः मस्य वः अनेन न्मस्य मःअनादौ हित्वं अतःसेझैःवम्महो। मन्मन-श्रनेन न्मस्य माथनादौ हित्वं नोणः११क्लीबे स्म् मोनुगमम्मणं अस्पृष्टलपनं ॥१॥ टीका भाषांतर. न्म नो माय. अने अधोलोपनो अपवाद थाय. सं. जन्मन् तेने चालता सूत्रे न्म नो म थाय. अनादौ अंत्यव्यं० अतः सेझैः ए सूत्रोथी जम्मो रूप थाय. सं. मन्मथ तेने मन्मथे वः चालता सूत्रे न्मनो म थाय. अनादौ अतः से?: ए सूत्रोथी वम्महो रूप श्राय. सं. मन्मन तेने चालता सूत्रे न्म नो म थाय. अनादी नोणः क्लीबे सम् मोनु० ए सूत्रोथी मम्मणं रूप आय. मम्मण शब्दनो अर्थ 'अस्पष्ट नाषण करवू ' एंवो श्राय ॥ ६१॥
For Private and Personal Use Only