________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः। मूल भाषांतर. विह्वल शब्दना तु नो विकटपे भ थाय. अने तेने योगे विनो विकल्पे भ ाय. सं. विह्वल तेनां भिन्भलो विभलो विहलो एवां रूप थाय. ५०
॥ढुंढिका॥ वा ११ विह्वल ११ वि ७१ व ११ च ११ विह्वल- अनेन ह्रस्य नः अनादौ हित्वं द्वितीयपूर्व ज ब अनेन वा वि नि ११ अतः सेोः विन्जलो। विह्वल- यत्र वेर्न न स्यात् तदा श्रनेन ह्रस्य न श्रनादौ द्वित्वं हितीयपूर्वज- ब ११ अतः सेोः निब्नलो। यत्र किमपि न स्यात् तत्र विह्वल- सर्वत्र वबुक् श्रतः सेोः विहलो ॥ ५ ॥
टीका भाषांतर. विह्वल शब्दना ह नो विकटपे भ आय. अने ते योगे वि शब्दना वनो विकटपे भ थाय. सं. विह्वल तेने चालता सूत्रे हनो भ थाय. पनी अनादौ द्वितीय चालता सूत्रे विकटपे वि नो भ थाय. पी अतः सेोंः ए सूत्रे विभलो रूप थाय. पळे विह्वल तेने ज्यारे विनो भ न थाय. त्यारे आ चालता सूत्रे व्ह नो भ श्राय. पनी अनादो द्वितीयपूर्व० अतः सेोंः ए. सूत्रोथी भिन्भलो रूप थाय. ज्यारे कां पण न थाय. त्यारे सं. विह्वल तेने सर्वत्र अतः मेडोंः ए सूत्रोणी विहलो रूप थाय. ॥ १७ ॥
वोर्चे ॥ पाए॥ जवंशब्दे संयुक्तस्य जो वा नवति ॥ जब्नं उऊं ॥॥
मूल भाषांतर. ऊर्ध्व शब्दना जोडाक्षरनो विकटपे भ थाय. सं. ऊर्ध्व तेनां उभं उन्हं एवां रूप श्राय.
॥ टुंढिका॥ वा ११ ऊर्ध्व ७१ ऊर्ध्व- हवः संयोगे ऊ उ अनेन ईस्य नः श्रनादौ हित्वं द्वितीय० ११ श्रतः सेडोंः उन्नो पदे ऊर्ध्व- हवः सं. योगे ऊ उ सर्वत्र रवयोर्बुक् अनादौ द्वित्वं द्वितीयतुपूर्वधस्य दः ११ क्वीबे सम् मोनु० उऊं ॥ ५ ॥
टीका भाषांतर. ऊर्ध्व शब्दना जोडाक्षरनो विकरपे भ श्राय. सं. ऊर्ध्व तेने हखः संयोगे चालता सूत्रे ईनो भ थाय. पली अनादौ द्वितीयः अतः सेोंः ए सूत्रोथी उभो रूप थाय. पक्षे सं. ऊर्ध्व तेने इखः संयोगे सर्वत्र अनादौ द्वितीय क्लीबे सम् मोनु० ए सूत्रोथी उद्धं रूप श्रायः ॥ एए ॥
For Private and Personal Use Only