________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम्.
३१६
यात् इ लोकात् कगचजेति यू लुक् ११ क्लीवे स्म मोनु० वम्हचरि| तूर्य - श्रनेन र्यस्य रः ११ क्कीबे सम् मोनु० तूरं । सौंदर्यश्रतः सौंदर्यादौ सौ सु एत्शय्यादौ द दे अनेन वार्यस्य रः ११ क्लीवे सम मोनु० सुंदरं । शौकीर्य विंशत्यादेर्लुक् अनुखारलोपः कतः शौ शो शषोः सः श्रनेन र्यस्य रः ११ क्वी बे सम् मोनु० सोएकी रं
टीका भाषांतर. ब्रह्मचर्य तूर्य सौंदर्य शौण्डीर्य ए शब्दोना र्यनो र थाय. अने जनो अपवाद याय. सं. ब्रह्मचर्य तेने सर्वत्र पक्ष्ममष्म० को ठेकाणे न पण थाय. तेथी ह्म ने स्थाने म्ह थाय. ब्रह्मचर्येचः पढी चालता सूत्रे र्यनो र थाय. क्लीबे सम् मोनु० ए सूत्रोश्री बम्हचेरं रूप थाय. सं. ब्रह्मचर्य तेने सर्वत्र पक्ष्म इम ष्म० स्याद्भव्य चैत्य० ए सूत्रो लाग्या पती र अने यनो विश्लेष करीय नी पेलाइ थाय. लोकात् कगचज क्लीबेस्म् मोनु० ए सूत्रोथी बम्हचरिअं रूप थाय. सं. सूर्य तेने चालता सूत्रे र्य नो र थाय. क्लीबे सम् मोनु० ए सूत्रोथी तुरं रूप याय. सं. सौंदर्य तेने तउः ए सूत्रे सौंदर्यना सौनो सु थाय. एत्शय्यादौ ए सूत्रे दनो दे थाय. बी चालता सूत्रे विकटुपे र्यनो र थाय. क्लीबे सम् मोनु० ए सूत्रोथी सुंदेरं रूप याय. सं. शौण्डीर्य तेने विंशत्यादेर्लुक् औतओत् शषोः सः चालता सूत्रे नोर याय. क्लीबे सम् मोनु० ए सूत्रोथी सोण्डीरं रूप याय. ॥ ६३ ॥
धैर्ये वा ॥ ६४ ॥
धैर्ये र्यस्य रो वा जवति । धीरं धिऊं । सूरो सुको इति तु सूरसूर्यप्रकृतिभेदात् ॥
मूल भाषांतर. धैर्य शब्दना र्य नो विकल्पे र थाय. सं. धैर्य तेना धीरं धिजं एवां रूप याय. सूर ने सूर्य शब्दनी प्रकृति ( मूल रूप ) उपरथी सं. सूर तेनुं सूरो थाय. सं. सूर्य तेनुं सुज्जो एवं श्राय ॥ ६४ ॥
॥ ढुंढिका ॥
धैर्य ७९ वा ११ धैर्य ऐत एत् धे धैर्ये धी अनेन र्यस्य रः क्कीबे सम् मोनु० धीरं । प धैर्य - ह्रस्वः संयोगे धै धि द्यय्यजः
नादौ द्वित्वं ११ अतः सेर्डोः धिको सूर्य - ११ अनेन र्यस्य रातः सेर्डोः सूरो । सूर्य - ह्रस्वः संयोगे सू सु द्यय्यर्याजः श्रनादौ द्वित्वं ११ तः सेडः सुमो ॥ ६४
॥
For Private and Personal Use Only