________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः। प्रत्यादौडः चालता सूत्रे पनो ड श्राय. अनादौ० द्वितीय० अंत्यव्यंजन अक्लीबे दीर्घ ए सूत्रोथी पाडिप्फडी रूप श्राय. सं. बृहस्पति तेने वा वृहस्पती विकल्पे स्पनो फ थाय. अनादौ द्वितीय कगचज अक्लीबे अंत्यव्यं० ए सूत्रोथी वुहप्फई रूप श्राय. पके बृहस्पति तेने वा वृहस्पती सर्वत्र सूलुक् अनादौ० बुहप्पई रूप श्राय. सं. नि:स्पृह तेने सर्वत्र मुलुक अनादौ ग्वघथ० अतः सेडोंः ए सूत्रोश्री निप्पहो रूप श्राय. सं. निष्पुमन तेने कगटड अनादौ नोणः क्लीबे सम् मानु० ए सूत्रोथी निप्पुमणं रूप श्राय तेनो अर्थ नपुंसकपणुं यायचे. सं परस्पर तेने नमस्कार परस्परे द्वितीयस्परो कगटड अनादौ क्लीबेमम् मोनु० ए सूत्रोथी परोप्परं रूप थाय. ५३
नीष्मे ष्मः॥४॥ जीमे मस्य फो नवति ॥ निप्फो । मूल भाषांतर भीष्म शब्दना धमनो फ ाय. सं. भीष्मतेनुं भिप्फो रूप थाय.
॥टुंढिका ॥ जीष्म ७१ म ६१ जीष्म हस्वःसंयोगे नी नि अनेन प्मस्य फः अनादी हित्वं छितीय तु० ११ श्रतःसे?ः निप्फो॥५४॥
मृल भाषांतर भीष्म शब्दना ष्मनो फथाय. सं. भीष्म तेने हस्वःसंयोगे चालता सूत्रे मनो फ ाय. अनादौद्वितीय अतःसे?: ए सूत्रोथी भिप्फो रूप थाय.५४
श्लेष्मणि वा ॥५॥ श्लेष्मशब्दे मस्य फो वा नवति ॥ सेफो सिलिम्हो॥
मूल भाषांतर श्लेष्म शब्दना मनो विकल्पे फ थाय. सं. श्लेष्म तेना सेफो तथा सिलिम्हो एवां रूप वाय.
॥डंढिका॥ श्लेष्मन् ७१ वा ११ श्लेष्मन् सर्वत्रलबुक् ह्रस्वः संयोगे शे शषोःसः अनेन वा प्मस्यफःअंत्यव्यं नलुक् ११ अतःसे?ः सेफो । पदे श्लेरमन्- इस्वःसंयोगे लि शलयोविश्लेषं कृत्वा लात् प्राग् शिषोःसः पदमश्मष्मस्मह्यांम्हःअंत्यव्यंग न्बुक ११ अंतःसे?ः सिलिम्हो ॥५५॥
टीका भाषांतर. श्लेष्मन् शब्दना प्मनो विकटपे फ थाय. सं. श्लेष्मन् तेने सर्वत्र लल्लुक ह्रस्वः संयोगे शषोः सः चालता मूत्रे विकटपे धमनो फ थाय. अंत्यव्यं० नलुक अतः सेोः ए सूत्रोथी सेफो रूप थाय. पदे श्लेष्मन् तेने इस्वः संयोग ए सूत्रे लि थाय. पनी श अने ल नो विश्लेष करी लनी पेहेलां फ थाय. परी शषोः सः पक्ष्मश्मष्म० अंत्यव्यं० अतः सेडोंः ए सूत्रोथी सिलिम्हो रूप थाय.
For Private and Personal Use Only