________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१०
मागधी व्याकरणम्. थाय. बहुल अधिकार के तेथी को ठेकाणे विकटपे थाय. सं. वृहस्पति तेर्नु वुहप्फई तथा बुहप्पई वाय. को ठेकाणे न पण थाय. सं. निःस्टह तेनुं निप्पहो आय. सं. निष्पुमन तेनुं णिप्पुंसणं थाय. सं. परस्पर तेनु परोप्पर वाय. ॥ ५३॥
॥टुंढिका॥ पश्च स्पश्च ष्पस्पो तयोः पस्पयोः ७२ फ ११ पुष्प- अनेन पस्य फः अनादौ हित्वं हितीय पूर्व फस्य पः ११ क्लीबे सम् मोनु पुफं। शष्प- शषोः सः अनेन पस्य फः अनादौ हित्वं द्वितीय तु पूर्व फ पः ११ क्लीबे सम् मोनु० सप्फ । निष्पेष- अनेन पस्य फः अनादौ हित्वं द्वितीय पूर्व फ पः शषोः सः ११ अतः सेडोंः निप्फेसो। निष्पाव- अनेन पस्य फः अनादौ हित्वं द्वितीय तु पूर्व फस्य पः ११ अतः से?ः निष्फावो । स्पंदन- अनेन स्पस्य फः नोणः ११ क्लीवे स्म् मोनु० फंदणं । प्रतिस्पर्छिन् सर्वत्र रबुक् अतः समृड्यादौ वा प पा प्रत्यादौ मः अनेन पस्य मः अनादौ हित्वं द्वितीय तु अंत्यव्यंजन- तबुक् ११ अक्कीबे सौ दीर्घः पाडिफझी । बृहस्पति
वा बृहस्पतौ वृ वु बहुलाधिकारात् विकल्पेन स्पस्य फः अनादौ द्वितीयतु कगचजेति त्बुक् ११ अक्कीबे सौ दीर्घः अंत्यव्यं सबुक् दुहप्फई । पदे बृहस्पति- वा बृहस्पतौ ३ वु सर्वत्र रखुक् अनादौ द्वित्वं खघयघधनां नस्य हः ११ अतः सेझैः निप्पहो । निष्पुमनकगटडेतिष अनादौ हित्वं नोणः ११ क्वीचे स्म् मोनु निप्पुंसणं । परस्परनमस्कारपरस्परेद्वितीयस्यरो कगटडेति सबुक् अनादौ हित्वं ११ क्वीबे सम् मोनु० परोप्परं ॥ ५३ ॥ टीका भाषांतर प अने स्पनो फ थाय. सं. पुष्प तेने चालता सूत्रे पनो 'क थाय. अनादौ द्वितीय क्लीबेसम् मोनु ए सूत्रोथी पुप्फ रूप थाय. सं. शष्प तेने शषोः सः चालता सूत्रे पनो के थाय. अनादौ द्वितीय क्लीबेसम् मोनु० ए सूत्रोथी सप्फ रूप थाय. सं. निष्पेषः तेने चालता सूत्रे पनो फ थाय. अनादी० द्वितीय शषोः सः अतः सेडोंः ए सूत्रोथी निप्फेसो रूप धाय. सं. निष्पाव तेने चालता सूत्रे पनो फ थाय. अनादौ० द्वितीय० अतः सेोः ए सूत्रोधी निप्फावो रूप श्राय. सं. स्पंदन तेने चालता सूत्रे स्पनो फ थाय. नोणः क्लीयेसूम मोनु० ए सूत्रोथी फंदणं थाय. सं, प्रतिस्पडिन् तेने सर्वत्र अतः समृद्रियादी
For Private and Personal Use Only