________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः पादः ।
३०
हे वाय. तेी राजन् शब्दने आ न थाय. पनी अंत्यव्यं० ए सूत्रथी अप्पा रूप श्राय पदे सं. आत्मन् शब्द तेने ह्रखः संयोगे चालता सूत्रे त्मनो प थाय. अनादौ पुंस्य न आणो ए सूत्रे आत्मा थाय. पती समानानां दीर्घः अतः सेड ए सूत्रोथी अप्पाणो रूप थाय. पछे आत्मन् शब्द तेने ह्रस्वः संयोगे अधोमनयां अनादौ पुंस्य न आणो अंत्यव्यंजन० ए सूत्रोथी अत्ता रूप थाय. ५१ - मोः ॥ ५२ ॥
ड्रमक्मोः पो जवति ॥ कुड्रमलं । कुम्पलं । रुक्मिणी | रुपिणी ॥ क्वचिच्च्मोपि । रुच्मी रुप्पी ॥
मूल भाषांतर. ड्रम अने क्मनो प थाय. सं. कुड्मलं तेनुं कुम्पलं थाय. सं. रुक्मिणी तेनुं रुपिणी थाय. कोइ ठेकाणे म पण थाय. सं. रुक्मी तेनां रुच्मी अनेरुप्पी एवां रूप थाय ॥५॥
॥ ढुंढिका ॥
डूमश्च क्मश्च मक्मौ तयोः ड्रमक्मोः ७२ कुड्रमल - श्रनेन ड्रमस्य पः व क्रादावंतः अनुखारः ११ क्की वे सम् मोनु०कुम्पलं । रुक्मिणी श्रनेनक्मस्य पादौ द्वित्वं ११ अंत्यव्यं० सलोपः रुप्पिणी क्वचित् क्मस्य मोपि रुक्मी क्मस्य चमः अनादौ द्वित्वं ११ अंत्यव्यं० सलोपः रुच्मी ॥ ५२ ॥
टीका भाषांतर. ड्रम अने क्मना प श्राय. सं. कुड्मल तेने ड्रमनो प थाय. पी वक्रादावंतः क्लीबे सम् मोनु० ए सूत्रोश्री कुम्पलं रूप थाय. सं. रुक्मिणी तेने चालता सूत्रथी क्मनो प थाय. अनादी अंत्यव्यं० ए सूत्रोथी रुप्पिणी रूप थाय. कोइ ठेकाणे म पण थाय. सं. रुक्मी तेने क्मनो चम थाय. अनादौ अंत्यव्यं ० ए सूत्रोथी रुच्मी रूप थाय. छाने पदे रुप्पी पण थाय ॥ ५२ ॥
O
ष्प - स्पयोः फः ॥ ५३ ॥
पपयोः फो जवति ॥ पुष्पम् । पुष्कं ॥ शष्पम् सप्कं ॥ निष्पेषः निप्फेसो ॥ निष्पावः । निष्फावो ॥ स्पन्दनम् । फन्दणं ॥ प्रतिस्पर्किन् । पामिष्फी ॥ बहुला धिकारात् कचिद्विकल्पः । बुहरफई बुहपई ॥ कचिन्न नवति । निष्यहो । विष्णुंसणं । परोप्परं ॥ मूल भाषांतर. प ने स्पनो फ थाय. सं. पम् तेनुं सफं थाय. सं. निष्पेष तेनुं निप्फेसो फावो थाय. सं. स्पंदनम् तेनुं फन्दणं थाय. सं.
For Private and Personal Use Only
पुष्पम् तेनुं पुष्कं याय. सं. शथाय. सं. निष्पावः तेनुं निप्रतिस्पर्धिन् तेनुं पाडिफडी