SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०० मागधी व्याकरणम्. नो लुक् थाय. पठी चालता सूत्रे ह्रनो न्ध थाय. क्वीबे सम् मोनु० ए सूत्रोथी इन्धं रूप थाय. पदे सं. चिह्न तेने सूक्ष्मश्नष्ण० ए सूत्रे ह्रनो ग्रह थाय. पनी क्लीबे सम् मोनु० ए सूत्रोथी चिण्हं रूप थाय. ॥ ५० ॥ नस्मात्मनोः पो वा ॥५॥ अनयोः संयुक्तस्य पो वा जवति ॥ नप्पो नस्सो । श्रप्पा श्रप्पाणो । पदे अत्ता ॥ मूल भाषांतर. भस्मन् अने आत्मन्ना जोडाक्षरनो विकल्पे प थाय. सं. भस्मन् तेनां भप्पो तथा भस्सो थाय. सं. आत्मा तेनां अप्पा अप्पाणो रूप थाय. पक्ष सं. आत्मा तेनुं अत्ता एवं रूप पण थाय. ॥ ११ ॥ ॥ढुंढिका ॥ नस्म च श्रात्मा च जस्मात्मानौ तयोः ७२ प ११ वा ११ नस्मन् अंत्यव्यंज नलोपः अनेन च स्मस्य पः अनादौ हित्वं स्रगदामशिरोननः इति पुंस्त्वं । ११ अतः सेडोंः नप्पो पदे जस्मन् अंत्यव्यंग न्बुक् अधोमनयां मलोपः श्रनादौ हित्वं श्रतः सेझैः नस्सो । आत्मन् हवः संयोगे था अ अनेन वा त्मस्य पः श्रनादौ हित्वं पुंस्यनाणोराज्वच्चेत्य निर्देशः अन्यत्र कथिते अन्यत्र ज्ञापिते स इति निर्देशात् राइ इति न् था ११ अंत्यव्यंजा सबुक् श्रप्पा । आत्मन् ह्रस्वःसंयोगे आ अ अनेन त्मस्य पः अनादौ हित्वं पुंस्यनाणोराजवच्च नकारस्य श्राण समानानां दीर्घः ११ श्रतः से?ः अप्पाणो । पदे श्रात्मन् हवः संयोगे श्रा श्र अधोमनयां न् लोपः श्रनादौ हित्वं पुंस्यनथाणोराजवञ्च था प्र० अंत्यव्यंग स्बुक् यत्ता ११ ॥५१॥ टीका भाषांतर. भस्मन् श्री आत्मन् शब्दना जोमादरनो विकटपे प थाय. सं. भस्मन् तेने अंत्यव्यं० सूत्रे ननो लोप थाय. चालता सूत्रे स्मनो प थाय. पगी अनादी लगदामशिरोनभः ए सूत्रे पुंलिंगपणुं थाय. अतः सेोः ए सूत्रथी भप्पो रूप थाय. पदे भस्मन् तेने अंत्यव्यंग अधोमनयां अनादौ द्वित्वं अतः से?: ए सूत्रोथी भस्सो रूप थाय. सं. आत्मन् शब्द तेने हखः संयोगे चालता सूत्रे त्मनो प थाय. अनादौ द्वित्वं पची पुंस्य नआणोराजवच्च ए निर्देश नथी पण जे बीजे ठेकाणे को होय अने बीजे ठेकाणे जणाव्यो होय ते निर्देश For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy