________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्वितीयः पादः ।
३०
टीका भाषांतर. उत्साह शब्दना जोडाक्षरनो विकल्पे थ थाय. अने तेने योगे हनो र थाय. सं. उत्साह तेने चालता सूत्रे विकल्पे त्स नो थ थाय ने हनो र थाय. सं. उत्साह तेने चालता सूत्रे त्सनो थ याय. अने हनो र थाय. पनी अतः सेर्डोः ए सूत्री उत्थारो रूप याय. पके उत्साह तेने हवात्थ्यश्च० ए सूत्रे त्सनो छ थाय. अनादौ द्वितीय० अतः सेर्डीः ए सूत्रोथी उच्छाहो रूप थाय. आश्लिष्टे ल-धौ ॥ ४
॥
आश्लिष्टे संयुक्तयोर्यथासंख्यं ल ध इत्येतौ भवतः ॥ श्रद्धिो ॥ मूल भाषांतर. आश्लिष्ट शब्दना बने जोडाक्षरना ल अने ध एवा आदेश थाय. सं. आश्लिष्ट तेनुं आलिडो रूप थाय ॥ ४५ ॥
॥ ढुंढिका ॥
Acharya Shri Kailassagarsuri Gyanmandir
आश्लिष्ट ११ लश्च धश्च लधौ १२ श्राश्लिष्ट अनेन श्लि लिष्टस्य धः अनयोर्द्वत्वं द्वितीय पूर्व ध दः ११ अतः सेर्डोः श्रालिको ||४||
टीका भाषांतर. आश्लिष्ट शब्दना बने जोडाक्षरना ल ने ध थाय. सं. आश्लिष्टतेने चालता सूत्रे लिनोलि याय ने नोध थाय. पबी बनेने विर्भाव श्राय. द्वितीय अतः सेडः ए सूत्रोथी आलिडो रूप थाय ॥ ४९ ॥ चिहे न्धो वा ॥ ५० ॥
एहापवादः ॥ पक्षे सोऽपि ॥
चिन्हे संयुक्तस्यन्धो वा जवति
चिन्धं इन्धं चिहं ॥ ५० ॥
मूल भाषांतर चिह्न शब्दना जोडाक्षरनो विकल्पे न्ध थाय. छाने पहनो अपवाद थाय. बीजे पदे ण्ह पण याय. सं. चिह्न तेनां चिन्धं इन्धं चिन्हं एवां रूप याय. ५० ॥ ढुंढिका ॥
I
चिह्न ७१ न्ध १९ वा ११ चिह्न अनेन वा न्ध श्रादेशः ११ क्लीबे सम् मोनु० चिन्धं । पदे चिह्न प्रायोग्रहणात् कगचजेति थादेरपि चलुक् श्रनेत ह्रस्य न्धः ११ क्लीवे सम् इन्धं । पदे चिह्न सूक्ष्मश्नष्णस्नह्नण्णां एहः हस्य एहः ११ क्लोवे सम् मोनु० चिएडं
टीका भाषांतर. चिह्न शब्दना जोडाक्षरनो विकल्पे न्ध थाय. सं. चिह्न तेने चालता सूत्रथी विकल्पे न्ध आदेश थाय. क्लीचे सम मोनु० ए सूत्रोथी चिन्धं रूप याय. पत्रे चिह्न तेने प्राये करीने एम कह्युं छे. तेथी कगचज ए सूत्रे आदि च
For Private and Personal Use Only