SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०६ मागधी व्याकरणम्. ॥ढुंढिका॥ स्तव ७१ वा ११ स्तव अनेन श्रः कगटडेति सलुक् ११ श्रतः से?ः थवो पदे तवो ॥ टीका भाषांतर. स्तव शब्दना स्तनो विकटपे थ थाय. सं. स्तव तेने चालता सूत्रे थ थाय. कगटड अतः सेोंः ए सूत्रोधी थवो रूप थाय. पदे तवो एवं रूप थाय. पर्यस्ते थटौ ॥ ४ ॥ पर्यस्ते स्तस्य पर्यायेण थटो जवतः ॥ पल्लत्यो पलहो ॥ मूल भाषांतर. पर्यस्तना स्तना अनुक्रमे थ तथा ट थाय. सं. पर्यस्त तेनां पल्लत्थो पल्लट्टो एवां रूप श्राय. ॥ढुंढिका॥ पर्यस्त ७१ थश्च टश्च थटौ १५ पर्यस्त-पर्यायसौकुमार्ये णसः इति यस्य सः अनेन स्तस्य थः श्रनादौ हित्वं । द्वितीय ११ अतः सेोः पल्लत्थो । पर्यस्त पर्यस्तपर्यायेणेति यस्य सः अनेन स्तस्य थः श्रनादौ हित्वं श्रतः सेझैः पबहो ॥ ४ ॥ टीका भाषांतर. पर्यस्त शब्दना स्तना अनुक्रमे थ तथा टाय. सं. पर्यस्त तेने पर्यस्तपर्यायसौकुमार्येणल्लः ए सूत्रे ये नो ल्ल थाय. तेने चालता सूत्रे स्तनो थ वाय. पजी अनादौ द्वितीय अंतः सेोः ए सूत्रोयी पल्लत्थो रूप थाय. पदे सं. पर्यस्त तेनेपर्यस्लपर्यायेण ए सूत्रे य नो ल वाय. चालता सूत्रे स्तनो थ थाय. अनादौ अतः सेडोंः ए सूत्रोथी पल्लहो रूप थाय. ॥४॥ वोत्साहे थो हश्च रः ॥ ७ ॥ उत्साह शब्दे संयुक्तस्य थो वा नवति तत्संनियोगे च हस्य रः ॥ उत्थारो जन्बाहो ॥४॥ मूल भाषांतर. उत्साह शब्दना जोमाझरनो विकटपे थ थाय. अने तेने योगे हनो र श्राय. सं. उत्साह तेनुं उत्थारो तथा उच्छाहो रूप पाय. ॥ढुंढिका॥ वा ११ उत्साह ७१ या २१ ह ६१ र ११ सं. उत्साह- अनेन वा सस्य थः हस्य च रः ११ अतः सेोंः उत्थारो । पद उत्साहः ह्रस्वात्थ्यश्च० स्सस्य ः अनादौ हित्वं द्वितीयपूर्व० ११ अतः सेझैः उछाहो ॥ ४ ॥ For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy