SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०२ मागधी व्याकरणम्. कस्य ढ श्रनादौहित्वं ११ अंत्यव्यंग स्बुक् सहा पदे श्रद्धा-स र्वत्ररत्लुक् शषोःसः ११ अंत्यव्यं त्बुक् सझा झछि- ११ इत्कृपा दौ अनेन झस्य ढः अनादौहित्वं अक्लीबेसौदीर्घः अंत्यव्यंग सबुक् रिडी पदे कि रिःकेवलस्य करि ११ अक्लीवेदीर्घः अं त्यव्यं. सबुक् रिद्धी । मूर्धन्- ह्रस्वःसंयोगे मूमु वक्रादावंतः श्र नुस्वारः अनेन इस्य ढः सर्वत्र रबुक् पुंस्यन आणोराज्वच्च इति श्रात्वं अंत्यव्यं. न्बुक् ११ अंत्यव्यं सूलुक् मुटा पके मून् ह्र स्वःसंयोगे सर्वत्र पुंस्यनाणो अंत्यव्यं. लुक् मुझा । अर्धसर्वत्र रबुक् अनेन छस्यढः श्रनादौहित्वं ११ अक्लीबेस्म् मोनु श्रहं । पके अई ११ सर्वत्ररबुक् क्लीवेसम् मोनु० अकं ॥१॥ टीका भाषांतर. श्रद्धा ऋद्धि मूर्धा अर्ध ए शब्दोमा रहेला जोडाक्षरनो विकटपेढ थाय. सं.श्रहातेने सर्वत्र शषोःसःचालतासूत्रे विकल्प छनो ढ श्राय. अनादौ अंत्यव्यं० ए सूत्रोथी सड्डा रूप थाय. पदे सं.श्रद्धा तेने सर्वत्र शषोःसःअंत्यव्यं० ए सूत्रोथी सद्धा रूप थाय. सं. रुद्धि तेने इत्कृपादौ आलतासूत्रे हनो ढ थाय. अनादी अक्लीबेसौ० अंत्यव्यं० ए सूत्रोथी रिडी रूप थाय. पदे ऋद्धि तेने रिकेवलस्य अक्लीवेदीर्घ अंत्य:व्यं० ए सूत्रोथी रिडी रूप थाय. सं. मूर्द्धन् तेने हस्वः संयोगे वक्रादावंतः चालतासूत्रे हनो ढ थाय. सर्वत्र पुंस्थनआषीराज्वच्च अंत्यव्यं० ए सूत्रोथी मुडा रूप थाय. पदे मूर्छन् तेने हस्वःसंयोगे सर्वत्र पुंस्यनआणो अंत्यव्यं० ए सूत्रोथी मुद्धा रूप आय. सं अई तेने सर्वत्र चालतासूत्रे हुनो ढ थाय. अनादौ अक्लीबेसम् मोनु० ए सूत्रोथी अर्यु रुप थाय. बीजे पदे सं. अर्ड तेने सर्वत्र क्लीबेसम् मोनु० ए सूत्रोथी अहं रूप श्रायः॥४१॥ नझोर्णः ॥४२॥ अनयोों जवति ॥ म्न । निएणं । पङ्गुणो ॥ । णाणं । सरणा पएणा विएणाणं ॥ मूल भाषांतर. म्न अने नो ण थाय. ननां उदाहरण-सं निम्न तेनुं निणं वाय.सं. प्रद्युम्न तेनुं पज्जुणो थ य. हवे ज्ञना उदा-सं ज्ञानं तेनुं गाणं थाय.सं. संज्ञा तेनुं सण्णा आय.सं. प्रज्ञा तेनुं पण्णा थाय. सं. विज्ञानं तेनुं विण्णाणं श्राय.॥ ॥ढुंढिका॥ म्नश्च ज्ञश्च नझौ तयोः ७२ ण ११ निम्न- ११ अनेन नस्य णः For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy