________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हितीयःपादः।
३०१ मूल भाषांतर. दग्ध विदग्ध वृद्धि वृद्ध ए शब्दोना जोडाक्षरनो ढ थाय. सं. दग्ध तेनुं दड्डो रूप थाय. सं. विदग्ध तेनुं विअड्डो रूप थाय. सं. वृद्धि तेनुं बुडी रूप श्राय. सं. वृद्ध तेनुं वुड्डो रूप थाय. कोइ ठेकाणे न पण श्राय-जेम-सं. वृद्धकविनि रूपितं तेनुं विच-कश्-निरूविरं एवं रूप पाय. ॥ ४० ॥
॥ टुंढिका ॥ दग्धश्च विदग्धश्च वृद्धिश्च वृक्षश्च दग्धविदग्धवृमिवृक्षं तस्मिन् ७१ ढ ११ दग्ध- विदग्ध- अनेन ग्धस्य ढः श्रनादौ द्वित्वं अतःसे?ः दहो विश्रहो । वृद्धि- उदृत्वादौ वृ वु अनेन इस्य ढः अनादौ द्वित्वं ११ अक्लीबेसौदीर्घः अंत्यव्यं सबुक वुढी । वृद्ध- उदृत्वादौ वृ तु अनेन छस्य ढः अनादौहित्वं ११ श्रतःसेझैः वुहो । वृक्षक विनिरूपितः उहत्वादौ वृ वि सर्वत्ररखुक् शषोःसः पोवः कगचजेति त्लुक् ११ क्लीबेसम् मोनु विझकशनिरूविकं ॥ ४० ॥ टीका भाषांतर. दग्ध विदग्ध वृद्धि वृद्ध ए शब्दोना जोडाक्षरनो ढ थाय. सं. दग्ध- विदग्ध- तेने आलता सूत्रे ग्ध नो ढ थाय. अनादौ० अतःसे?ः ए सूत्रोथी दड्डो विअटो एवां रूप थाय. सं. वृद्धि तेने उदृत्वादी आलता सूत्रे ईनो ढ वाय. पनी अनादौ० अक्लीबेसौदीर्घः अंत्यव्यं०ए सूत्रोथी वुड्डी रूप थाय सं. वृद्ध तेने उदृत्वादौ आलतासूत्रे इनो ढ थाय. अनादौ० अतःसेोंः ए सूत्रोथी बुड्डो रूप थाय. सं. वृद्धकविनिरूपितः तेने इत्कृपादौ सर्वत्रन शषोःसः पोवः कगचज० क्लीये सम् मोनु० ए सूत्रोथी विडकइनिरुपिअं एवं रूप थाय. ॥५०॥
श्रददि-मूर्धार्धेन्ते वा ॥४॥ ऐषु अंते वर्तमानस्य संयुक्तस्य ढोवा, नवति ॥ सहा सझा । कही रिकी । मुएढा मुछा । श्रहं अछ
मूल भाषांतर. श्रद्धा ऋद्धि मूर्धा अर्ध ए शब्दोमा रहेला जोडादरनो विकटपे ढ थाय. सं श्रद्धा तेनुं सड्डा सहा एवां रूप थाय. सौद्धि तेनां कड्डी रिडी रूप थाय. सं. मूर्धा तेनां मुढा मुडा एवां रूप थाय. सं अर्द्ध तेना अड्ढे अद्धं एवां रूप पाय. ॥३१॥
॥ढुंढिका ॥ श्रद्धा च झकिश्च मूळ च अर्ड च श्रद्धमूर्डि तस्मिन् ७१ अन्त ७१ वा ११ श्रद्धा- सर्वत्ररलुक् शपोःसः श सः अनेन वा
For Private and Personal Use Only