SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०३ द्वितीयःपादः। अनादौ द्वित्वं क्लीबे सम् मोनु निमं । प्रद्युम्न- सर्वत्र रखुक् द्यय्यर्यां जः द्य जः अनादौ हित्वं अनेन न णः श्रनादौ हित्वं ११ अतःसे?ःपझुणो। संझा-अनेन झाणा पुंस्यनाणोराजवच्च इति थात्वं अंत्यव्यं० सलुक् संसा । प्रज्ञा- सर्वत्र रबुक् अनेन । अनादौ द्वित्वं ११ अंत्यव्यंग सबुक् पला । विज्ञान- अनेन ण थनादौ हित्वं नोणः क्लीबे सम् मोनु विमाणं ॥ ४२ ॥ टीका भाषांतर. म्न अने ज्ञ नो ण श्राय. सं. निम्न तेने चालता सूत्रे न नो ण थाय. अनादौ क्लीबे सम् मोनु० ए सूत्रोथी निण्णं थाय. सं. प्रद्युम्न तेने सर्वत्र यय्यांजः अनादौ चालता सूत्रे न नो ण थाय. अनादौ अतः सेझैः पुंस्यन आणो ए सूत्रोथी पज्जूणो रूप थाय. सं. संज्ञा तेने चालता सूत्रे ज्ञा नो णा थाय. पनी राजवच्च ए सूत्रे आ थाय. अंत्यव्यं० ए सूत्रे सण्णा रूप थाय. सं. प्रज्ञा तेने सर्वत्र तेने चालता सूत्रे न नो ण थाय. पनी अनादौ अंत्यव्यं० ए सूत्रोथी पण्णा रूप थाय. सं. विज्ञान तेने चालता सूत्रे ण थाय. अनादौ नोणः क्लीबे सम् मोनु ए सूत्रोथी विण्णाणं रूप थाय. ॥४॥ पंचाशत्पंचदश-दत्ते ॥४३॥ एषु संयुक्तस्य णो नवति ॥ पलासा । पसरह । दिलं ॥ मूल भाषांतर. पंचाशत् पंचदश दत्त ए शब्दोना जोडाक्षरनो ण थाय. सं. पंचाशत् तेनुं पण्णासा थाय. सं. पंचदा तेनुं पण्णरह रूप थाय. सं. दत्त तेनुं दिण्णं रूप थाय.॥४२॥ ॥ढुंढिका॥ पंचाशत् च पंचदश च दत्तं च पंचाशत्पंचदशदत्तं तस्मिन् ७१ पंचाशत्- अनेन चस्य णत्वं श्रनादौ हित्वं शषोः सः स्त्रियामादविद्युतः था अंत्यव्यं० सबुक् पलासा पंचदश- अनेन चस्य णः अनादौ हित्वं संख्या गद्गदेरः दस्य रः सपाषाणे हः शस्य हः १३ जस्शसो क् पसरह । दत्त ः स्वप्नादौ इदि अने त्तस्य णः अनादौ हित्वं ११ क्लीबे सम् मोनु० दिसं ॥३॥ टीका भाषांतर. पञ्चाशत् पञ्चदश दत्त ए शब्दोना जोडादरनो ण थाय. सं. पञ्चाशत् तेने चालता सूत्रथी ञ्च नो ण थाय. पनी अनादौ शषोः सः स्त्रियामा दविद्युतः अंत्यव्यंजन ए सूत्रोथी पण्णासा रूप थाय. सं. पंचदश तेने चालता For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy