SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ प्रथमःपादः। वृश्चिके श्येचुर्वा ॥ १६॥ वृश्चिके श्वेः सखरस्य स्थाने चुरादेशो वा जवति । बापवादः॥ विञ्चुन विचु । पदे विधि ॥ मूल भाषांतर. वृश्चिक शब्दना स्वर सहित श्चि नो विकटपे अ आदेश थाय. छ नो अपवाद आय.सं. वृश्चिक तेना विचओ विंचुओ एवां रूप थाय पक्ष विञ्चि रूप थाय. ॥ढुंढिका ॥ वृश्चिक ३१ श्चि ६१ ञ्चु ११ वा ११ वृश्चिक इत्कृपादौ वृ वि अनेन वा श्चिस्थाने चु कगचजेति कबुक् ११ श्रतः से?ः विञ्चू । ङझणनो व्यंजने इति अनेन अस्य अनुस्वारोऽपि नवति तेन रूपठ्यं विंचूर्व इति । वृश्चिक इत्कृपादौ वृ वि हृवात्थ्यश्चप्सामनिश्चले इति अस्य बः बकादावंतः अनुस्वारः कगचजेति क्लुक् ११ अतः सेोः विंनि ॥ १६ ॥ टीका भाषांतर. वृश्चिक शब्दना श्चि ने स्थाने स्वर सहित चु आदेश विकटपे थाय. छ नो अपवाद थाय. सं. वृश्चिक तेने इत्कृपादौ चालता सूत्रे श्चि ने स्थाने त्रु वाय. कगचज अतः से?: ए सूत्रोथी विचओ रूप थाय. ङञणनोव्यंजने ए सूत्रे आ नो अनुस्वार थाय. तो बे रूप थाय. एटले बीजुं रूप विंचूओ थाय. पक्ष सं वृश्चिक तेने इत्कृपादौ इस्वास्थ्यश्चपसा ए सूत्रे श्च नो छ थाय. वकादावंतः कगचज अत: सेझैः ए सूत्रोथी विछिओ रूप थाय. १६ गेऽदयादौ ॥१७॥ अयादिषु संयुक्तस्य नो नवति । खस्यापवादः ॥ अच्छि । उच्च । लबी। कबो। बीअं । बीई । सरिलो । वडो । मबिया बेत्तं । बुहा । दबो । कुछी । वळं । बुलो कछा । गरो । कुलेश्रयं । बुरो। उबा । अयं । सारिखें ॥ अदि । श्छु । लाम। । कद । कुत । कीर । सहद । वृद । मदिका । देत्र । दुई । दद । कुदि । वदस् । कुम । कदा । दार । कौदेयक । र । उदन् । दत। For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy