________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम् . सादृश्य । कचित् स्थगितशब्देऽपि । श्यं ॥ आर्षे । श्वरवू । खीरं । सारिक्खमित्याद्यपि दृश्यते ॥ मूल भाषांतर. अक्षि विगेरे शब्दोना जोडाक्षरनो छ थाय. सं. अक्षि तेनुं अच्छि श्राय. सं. इछु तेनुं उच्छृ श्राय. सं. लक्ष्मी तेनुं लच्छी श्राय. सं. कक्ष तेनुं कच्छो थाय. सं. क्षुत तेनुं छीअं श्राय. सं. क्षीर तेनुं छीरं थाय. सं. सदृक्ष तेनुं सरिच्छो वाय. सं. वृक्ष तेनुं वच्छो श्राय. सं. मक्षिका तेनुं मच्छिआ थाय. सं. क्षेत्र तेनु छेत्तं श्राय. सं. क्षुधा तेनुं छुहा थाय. सं. दक्ष तेनुं दच्छो श्राय. सं. कुक्षि तेनुं कुच्छी थाय. सं. वक्षस तेनुं वच्छं थाय. सं. क्षुण्ण, तेनुं छुण्णो श्राय. सं. कक्षा तेनुं कच्छा थाय. सं. क्षार तेनुं छारो श्राय. सं. कौक्षेयक तेनुं कुच्छेअयं थाय. सं. क्षुर तेनुं छुरो श्राय. सं. उक्षन् तेनुं उच्छा थाय. सं. क्षत तेनुं छयं थाय. सं. सादृश्य तेनुं स्वारिच्छं वाय. कोइ ठेकाणे स्थगित शब्दने पण थाय. सं. स्थगितं तेनुं छइ थाय. आर्ष प्रयोगमां सं. इक्षु तेनुं इक्खु सं. दीरं तेनुं खीरं सं. सादश्य तेनुं सारिक्खं एवा रूप पण जोवामां आवे . ॥ १७ ॥
॥ ढुंढिका ॥ ब ११ अदि आदौ यस्य सः अयादिः ७१ अदि- अनादौ हित्वं द्वितीय पूर्व ब च ११ क्लीबे सम् मोनु० अछि । ३नु प्रवासीदो० इ उ अनेन दस्य ः अनादौ हित्वं द्वितीयपूर्व ब च ११ थक्लीबे सौदी: अंत्यव्यं० सबुक् उ बू । लक्ष्मी ११ अधोमनयां मबुक् अनेन कस्य बः अनादौ हित्वं द्वितीय पूर्व उ च ११ अंत्यव्यंग सबुक् लबी/। कद ११ अनेन द बः श्रनादौ हित्वं द्वितीयपूर्व ब च ११ अतः सेझैः क्षत ईदते ८ वी अनेन दस्य ः कगचजेति त्लुक् ११ क्लीवे स्म् मोनु बीअं दीरं ११ अनेन दस्य ः क्लीवे स्म् मोनु बीरं । सदृश दृशः क्वि टक् सहस्थाने रि अनेन दस्य ः अनादौ हित्वं द्वितीयपूर्व बच ११ अतः सेडोंः सरिछो । वृद इतोऽत् अनेन कस्य ः अनादौ हित्वं द्वितीयपूर्व उ च ११ श्रतः सेझैः वडो मदिका-. अनेन दस्य ः अनादौ हित्वं द्वितीयपूर्व उ च कगचजेति कबुक् ११ अंत्यव्यंग सेलुकू ११ मठिया । क्षेत्र अनेन कस्य बः
For Private and Personal Use Only