________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम् . मोनु० शषोः सः सुझं पदे शुल्क- शषोः सः सर्वत्र ललोपः श्र. नादौ हित्वं ११ क्लीबे सम् मोनु सुकं ॥ ११ ॥ टीका भाषांतर. शुल्क शब्दना जोडादरनो विकटपे ग थाय. सं. शुल्क तेने चालता सूत्रे ल्क नो ङ्ग थाय. पनी क्लीबे सम् मोनु० शषोः सः ए सूत्रोथी शुङ्गं रूप वाय. पके शुल्क तेने शषोः सः सर्वत्र अनादी क्लीवे सम् मोनु० ए सूत्रोश्री सुकं एवं रूप थाय. ॥ ११ ॥
कृत्ति-चत्वरे चः ॥१२॥ श्रनयोः संयुक्तस्य चो नवति ॥ किच्ची। चच्चरं ॥ मूल भाषांतर. सं. कृति अने चत्वर शब्दना जोडाक्षरनो च वाय. सं. कृत्ति तेनुं किच्ची रूप थाय. सं. चत्वर तेनुं चच्चरं रूप थाय.
॥ढुंढिका ॥ कृत्तिश्च चत्वरं च कृत्ति-चत्वरं तस्मिन् ७१ च ११ कृत्ति- इत्कृपादौ कि अनेन तस्य चः अनादौ हित्वं ११ अक्लीवे दीर्घः अंत्यव्यंग स्लुक् किच्ची । चत्वर- ११ अनेन त्वस्य चः श्रनादौ द्वित्वं क्लीबे सम् मोनु० चच्चरं ॥ १५ ॥ टीका भाषांतर. कृत्ति अने चत्वरशब्दना जोडाक्षरनो च श्राय. सं. कृत्ति तेने इत्कृपादौ चालता सूत्रे त्त नो च थाय. अनादी अक्लीबे दीर्घः अंत्यव्यं० ए सूत्रोथी किच्ची रूप थाय. सं. चत्वर तेने चालता सूत्रे त्वनो च थाय. अनादौ० क्लीबे सम् मोनु० ए सूत्रोथी चच्चरं रूप थाय. ॥ १२ ॥
त्योऽचैत्ये ॥१३॥ चैत्यवर्जिते त्यस्य चो जवति ॥ सच्चं । पञ्च ॥ अचैत्य इति किम् चश्त्तं ॥
मूल भाषांतर. चैत्यशब्दशिवाय बीजा जोमादर त्यनो च थाय. सं. सत्यं तेनुं सचं थाय. सं. प्रत्यय तेनुं पच्चओ रूप थाय. मूलमां चैत्यशब्दशिवाय एम कडं बे तेथी सं. चैत्य तेनुं चइत्तं रूप थाय.
॥ टुंढिका ॥ त्य ६१ न चैत्यं अचैत्यं तस्मिन् ७१ चैत्य- अनेन त्यस्य चः श्रनादौ हित्वं क्लीबे सम् सचं । प्रत्यय- सर्वत्र रबुक् अनेन त्यस्य
For Private and Personal Use Only