SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमःपादः। २७३ चः श्रनादौ हित्वं कगचजेति यलुक् ११ श्रतः सेोः पञ्च चैत्य अश्त्यादौ च चै स्थाने चश् अधोमनयां यबुक् अनादौ हित्वं क्लीबे सम् मोनु चश्त्तं ॥ १३ ॥ टीका भाषांतर. चैत्यशब्दशिवायना जोडादर त्यनो च थाय. सं. सत्य-तेने चालता सूत्रे त्यनो च श्राय. अनादौ द्वित्वं क्लीबे सम् ए सूत्रोथी सच्चं रूप थाय. सं. प्रत्ययः तेने सर्वत्र चालता सूत्रे त्यनो च थाय. अनादौ० कगचज अतःसे?: ए सूत्रोथी पच्चओ रूप थाय. सं. चैत्य तेने अइत्यादौ च ए सूत्रथी चैने स्थानेचइ श्राय. पजी अधोमनयां अनादौ क्लीबे सम् मोनु० ए सूत्रोथी चइत्तं रूपथाय.॥१३॥ प्रत्यूषे षश्च दो वा ॥१४॥ प्रत्यूपे त्यस्य चो जवति तत्संनियोगे च षस्य हो वा जवति ॥ पच्चूहो । पच्चूसो ॥ मूल भाषांतर. प्रत्यूष शब्दना त्यनो च थाय. अने तेनां योगे ष नो विकटपे ह थाय. सं. प्रत्यूष तेनां पच्चूहो अने पच्चूसो एवां रूप थाय. ॥ढुंढिका ॥ प्रत्यूष ७१ प ६१ च ११ ह ११ वा ११ प्रत्यूष- सर्वत्र रखुक् अनेन त्य च अनादौ हित्वं अनेनैव षस्य वा हः ११ श्रतः सेझैः पञ्चहो यत्र इकारो न स्यात् तत्र प्रत्यूष- सर्वत्र रलुक् अनेन त्य च अनादौ हित्वं शषोः सः श्रतः से?ः पञ्चूसो ॥१४॥ टीका भाषांतर. प्रत्यूष शब्दना त्यनो च थाय. अने तेने योगे षनो विकटपे ह श्राय. सं. प्रत्यूष तेने सर्वत्र चालता सूत्रे त्यनो च थाय. अनादी अने ते चालता सूत्रेज षनो विकल्प ह थाय. पी अतः सेझैः ए सूत्रथी पञ्चहो रूप थाय. ज्यांरे ह न थाय. त्यारे सं. प्रत्यूष तेने सर्वत्र चालता सूत्रे त्यनो च थाय. पनी अनादौ शषोः सः अतः से?ः ए सूत्रोथी पचूसो रूप थाय. ॥ १५ ॥ त्व-थ्व-ह-ध्वां च-ब-ज-काः क्वचित् ॥ १५॥ एषां यथासंख्यमेते क्वचिद् नवंति ॥ जुक्त्वा । नोच्चा ॥ ज्ञात्वा । णच्चा ॥ श्रुत्वा । सोचा ॥ पृथ्वी । पिच्छी ॥ विछान् । विजं ॥ बुध्वा ॥ बुज्का ॥ जोच्चा सयलं पिच्छिं विऊ बुबा श्रण प्पाय-ग्गामि । चऊण तवं कालं सन्ती पत्तो सिवं परमं ॥ For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy