SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः पादः । खस्य यः प्रययौक्यस्य इत्यनेन क्यस्य इकः लोकात् त्यादीनां तिथंनि । द्वितीये स्तंभ्यते पूर्ववत् ततो श्रनेन स्तस्य ठः तेषां तथैव निश् ॥ ॥ २७१ टीका भाषांतर. स्पंद - चेष्टा अर्थना श्राववाला स्तंभ शब्दना स्तना थ अठ थाय. सं. स्तंभ तेने चालता सूत्रे स्तनो थ थाय. बीजे पदे स्तनो ठ थाय. तः सेर्डोः ए सूत्री थंभो ठंभो एवां रूप याय. स्तंभ ए धातु बेतेने केस्यति ए सूत्रे क्य प्रत्यय वे पी लोकात् स्तस्य ते अने चालता सूत्रे व नो थ थाय. ral इयइजौ क्यस्य ए सूत्रे क्यनो इज्ज थाय. पी लोकात् त्यादीनां ए सूत्रोथी थं भिज्जइ एवं रूप थाय. बीजे पदे पूर्वनी जेम स्तंभ्यते रूप थाय. पी चालता सूत्रे स्त नो ठ थाय. एटले ठंभिज्जइ एवं रूप थाय. ॥ ८ ॥ रक्ते गो वा ॥ १० ॥ ग्गो रत्तो ॥ रक्तशब्दे संयुक्तस्य गो वा जवति ॥ मूल भाषांतर. रक्तशब्दना जोमादरनो विकल्पे ग थाय. सं. रक्त तेनां रग्गो रतो एवां रूप याय. ॥ १० ॥ ॥ ढुंढिका ॥ रक्त ७१ ग १९ वा ११ रक्त- अनेन वा तस्य गः अनादौ द्वित्वं ११ श्रतः सेर्डोः रग्गो । रक्तः कगटडेति क्लुक् श्रनादौ द्वित्वं ११ छतः सेर्डोः रत्तो ॥ १० ॥ टीका भाषांतर. रक्त शब्दना जोडाक्षरनो विकल्पे ग थाय. सं. रक्त शब्द तेने चालता सूत्रे विकट तनो ग थाय. पनी अनादी अतः सेडः ए सूत्रोथी रग्गो रूप याय. पदे रक्त तेने कगटड अनादौ ० अतः सेर्डोः ए सूत्रोश्री रत्तो रूप थाय. ॥ १० ॥ शुल्के ङ्गो वा ॥ ११ ॥ शुल्क शब्दे संयुक्तस्य ङ्गो वा जवति ॥ सुङ्गं सुक्कं ॥ मूल भाषांतर. शुल्कशब्दना जोडाक्षरनो विकल्पे ङ्ग थाय. सं. शुल्क तेनां मुङ्ग सुकं एवां रूप थाय. For Private and Personal Use Only ॥ ढिका ॥ शुल्क ०१ ङ्ग ११ वा ११ शुल्क - छानेन कस्य ङ्ग ११ क्लीबे सम
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy