SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६४ मागधी व्याकरणम्. अथ द्वितीयः पादः = ॥ संयुक्तस्य ॥ १ ॥ अधिकारोऽयं ज्यायामीत् (२.११५ ) इति यावत् । यदित ऊर्ध्वमनुक्रमिष्यामस्तत्संयुक्तस्येति वेदितव्यम् ॥ Acharya Shri Kailassagarsuri Gyanmandir मूल भाषांतर. संयुक्तस्य एटले अहींथी जोमादरनो अधिकार बे ते बीजा पादना ज्यायामीत् ए सूत्रसुधी चालशे हवे अहिंथी श्रगल मे जे अनुक्रम लइशुं, ते जोडाक्षरनो जाणी लेवो. ॥ १ ॥ शक्त-मुक्त-दष्ट-रुग्ण-मृत्वे को वा ॥ २ ॥ एषु संयुक्तस्य को वा जवति ॥ सक्को सत्तो । मुक्को मुत्तो । डक्का दो | लुक्को लुग्गो | मानकं माउत्तणं ॥ २ ॥ मूल भाषांतर. शक्त मुक्त दष्ट रुग्ण मृदुत्व ए शब्दोना जोडाक्षरनो विकल्पे क थाय. सं. शक्त तेनां सक्को सत्तो रूप थाय. सं. मुक्त तेनां मुक्को मुत्तो रूप थाय. सं. दष्ट तेना डक्को दट्ठो रूप थाय. सं. रुग्ण तेनां लुक्को लुग्गो रूप याय. सं. मृदुत्व तेना माउक्कं माउत्तणं रूप थाय. ॥ २ ॥ ॥ ढुंढिका ॥ शक्तश्च मुक्तश्च दृष्टश्च रुग्णश्च मृदुत्वं च शक्तमुक्त-दष्टरुग्णमृदुत्वं तस्मिन् ७१ क १९ वा ११ शक्त शषोः सः अनेन वा तस्य कः श्रनादौ द्वित्वं ११ अतः सेर्डोः सक्को पदे शक्त शषोः सः कगटडेति क्लुक् श्रनादौ द्वित्वं ११ यतः सेर्डोः सत्तो । मुक्त अनेन तस्य कः श्रनादौः द्वित्वं ११ अतः सेर्डोः मुक्को । पके मुक्त - कगटडेति क्लुक् श्रनादौ द्वित्वं ११ अतः सेर्डोः मुत्तो । दष्ट - अनेन वा ष्टस्य कः दशनदष्टदग्धदोलादंड इति दस्य डः ११ नाद द्वित्वं यतः सेडः डक्को पछे दष्ट दशनदष्टेति दस्य डः ष्टस्यानु० ष्टस्य वः श्रनादौ द्वित्वं द्वितीयपूर्व० व ट ११ श्रतः सेर्डोः दट्टो रुग्ण हरिद्रादौ लः रस्य लः अनेन ग्णस्य कः श्रनादौ द्वित्वं ११ अतः सेडः लुक्को मडः पदे रुग्ण - हरिद्रादौ लः रस्य लः क्तेनाप्कुणादयः णलुक् श्रनादौ द्वित्वं ११ श्रतः सेर्डोः लुग्गो । For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy