________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६१
मागधी व्याकरणम्.
1
मोनु० जी । पके जीवी । श्रवर्त्तमान- अनेन व् लुक् हखः संयोगे श्राश्र सर्वत्र रलुक् नोणः ११ अतः सेर्डोः श्रात्तमाणो पदे श्रावत्तमाणो | वट - छानेन वा सखर व्लुक् टोड: ११ अतः सेर्डोः अडो । पदे अवट - ११ ट ड श्रतः सेर्डोः अवडो प्रावारक - छानेन वा सखर वलोपः सर्वत्र रलोपः कगचजेति क्लुक् ११ छातः सेर्डोः पारउ । पदे प्रावारक- सर्वत्र रलुक् कगचजेति क्लुक् ११ यतः सेर्डोः पावार । देवकुल- श्रनेन वा सखर वलुकू कगचजेति कलुक ११ क्लीवे स्म मोनु० दे - उलं । पदे देवकुल कगचजेति क्लुक् ११ क्कीबे सम् मोनु० देवडलंएवमेव - अनेन वा सखर व्लुक् ११ अंत्यव्यंजन - सलुक् एमेव पदे ११ अव्य० लुक् एवमेव ॥ २७९ ॥
टीका भाषांतर. यावत् तावत् जीवित आवर्त्तमान अवट प्रावारक देवकुल एवमेव ए शब्दोनी अंदर रहेला वनो विकटपे लुक् श्राय. सं. यावत् तेने आदेयजः चालता सूत्रे स्वरसहित कनो लुक् थाय. अंत्यव्यं० ए सूत्रोथी जी रूप याय. प यावत् तेने आदेर्योजः अंत्यव्यं० ए सूत्रोथी जीव थाय. सं. तावत् तेने पूर्ववत् सूत्र लागे पछी चालता सूत्रे दनो लुक् थाय. अंत्यव्यं० ए सूत्रयी ता रूप याय. पक्षे ताव थाय. सं. जीवित तेने चालता सूत्रथी स्वरसहित वनो लुक् आय. कगचज क्लीबे सम् मोनु० ए सूत्रोथी जीअं थाय. प जीवीअं थाय. सं. आवर्त्तमानतेने चालता सूत्रधी व नो लुक् थाय. ह्रस्वः संयोगे सर्वत्र नोणः अतः सेर्डोः ए सूत्रोथी आत्तमाणो रूप थाय. पदे आवत्तमाणो रूप थाय. सं. अवट तेने चालता सूत्रथी विकल्पे स्वर सहित व नो लुक् थाय. दोडः अतः सेर्डीः ए सूत्रोथी अठो रूप थाय. पक्षे अवट तेने पूर्ववत् ट नो ड थाय छातः सेर्डीः ए सूत्रोथी अवडो रूप थाय. सं. प्रावारक तेने चालता सूत्रे स्वरसहित वनो लोप थाय. सर्वत्र कगचज श्रतः सेर्डोः ए सूत्रोथी पारओ रूप याय. पदें प्रावारक तेने सर्वत्र कगचज अतः सेर्डो: ए सूत्रोथी पावारओ रूप थाय. सं. देवकुल तेने चालता सूत्रे स्वरसहित व नो लुक् थाय. कगचज क्लीबे सम् मोनु० ए सूत्रोथी देउलं रूप थाय. पदे देवकुल तेने कगचज कीबे सम् मोनु० ए सूत्रोथी देव - उलं रूप याय. सं. एवमेव तेने चालता सूत्रे स्वरसहित वनो लुक् अंत्यव्यं० ए सूत्रोथी एमेव रूप थाय. पक्षे अव्यय लुक् ए सूत्रथी एवमेव रूप थाय. ॥ २७१ ॥
For Private and Personal Use Only