________________
Shri Mahavir Jain Aradhana Kendral
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः पादः ।
२६१९
पछे कगचज० अतः सेड : ए सूत्रोथी उउम्बरो रूप थाय. सं. पाद- पतन तेने चालता सूत्री स्वरसहित द नो लुक् थाय. पोवः शदपतो डः नोणः क्लीबे सम् मोनु० ए सूत्रोथी पावडणं रूप थाय. पछे कगचज० अवर्णो० पोवः शतोऽपतो डः नोणः क्लीबे सम् मोनु० ए सूत्रोथी पायवडणं रूप थाय. सं. पादपीठ तेने चालता सूत्रथी द नो लुक् . आय. पोवः ठोढः क्लीबे सम् मोनु० ए सूत्रोथी पा- वीढं रूप थाय. पदे कगचज० अवर्णी० पो वः ठोढः क्लीबे सम् मोनु० ए सूत्रोथी पाय - वीढं रूप थाय. ॥ २७० ॥
यावत्तावजीवितावर्त्तमानावट प्रावारक- देवकुलैवमेवे वः ॥ २७२ ॥
यावदादिषु सस्वरवकारस्यान्तर्वर्त्तमानस्य लुग्वा जवति ॥ जी जी - ब । ताताव। जीयं जीवीत्र्यं । श्रत्तमाणो श्रावत्तमाणो । डो वडो | पार पावार । दे-उलं देव - उलं । एमेव एवमेव ॥ तरित्येव । एवमेवेन्त्यस्य न जवति ॥ २७२ ॥
मूल भाषांतर. यावत् तावत् जीवित आवर्त्तमान अवट प्रावारक देवकुल एवमेव ए शब्दोनी अंदर रहेला वनो विकल्पे लुकू याय. सं. यावत् तेनां जी जीव एवां रूप थाय. सं. तावत् तेनां ता ताव रूप थाय. सं. जीवित तेनां जीअं जीव एवां रूप याय. सं. आवर्त्तमान तेनां अत्तमाणो आवत्तमाणो एवां रूप याय. सं. अवट तेनां अडो अवडो रूप थाय. सं. प्रावारक तेनां पारओ पावारओ रूप थाय. सं. देवकुलं तेनां दे - उलं देव- उलं रूप थाय. सं. ऐवमेव तेनां एमेव एवमेव एवां रूप याय. मूलमां अंतर शब्दनुं ग्रहण बे तेथी सं. एवमेव शबदना अंत्य व नो लुक् न याय. ॥ २७१ ॥
॥ ढुंढिका ॥
यावच्च तावच्च जीवितं च श्रावर्त्तमानश्च अवटश्च प्रावारकश्च देवकुलं च एवमेवश्चयावत्तावजी वितवर्त्तमानावट - प्रावारक - देवकुलैवमेवं तस्मिन् ७१ व ६१ यावत् श्रदेर्योजः अनेन वा सखरस्य लुक् अंत्यव्यं० त्लुक् ११ अंत्यव्यं० स्लुक् जी । पदे या• वत् श्रादेर्योजः अंत्यव्यंजन० तूलुक् ११ अंत्यव्यं० सलुक् जीव | तावत् पूर्ववत् अनेन दलुक् ११ अंत्यव्यं० सलुक् ता । पदे ताव | जीवित - ११ अनेन सखर लुक् कगचजेति तुलुक ११ क्वीबे सम
For Private and Personal Use Only