SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६० मागधी व्याकरणम. मुर्गादेव्युअम्बर-पादपतन-पादपीठेन्तर्दः॥॥ एषु सखरस्य दकारस्य अंतर्मध्ये वर्तमानस्य बुग् वा जवति ॥ पुग्गा-वी। मुग्गा-एवी। उम्बरो । उनम्बरो। पा-वडणं । पायवडणं । पा-वीढं । पाय-वीढं ॥ अंतरिति किम् । मुर्गादेव्यामादौ माजूत् ॥ २० ॥ मूल भाषांतर. दुर्गादेवी उदुम्बर पादपतन पादपीठ ए शब्दोनी अंदर रहेला द नो विकटपे लुक् थाय. सं. दुर्गादेवी तेनां दुग्गा-वी दुग्गा-एवी एवा रूप थाय. सं. उदुम्बर तेनां उम्बरो उउम्बरो एवां रूप थाय. सं. पाद-पतन- तेनां पा-वडणं पाय-वडणं रूप थाय. सं. पादपीठ तेनां पा-वीढं पाय-वीढं रूप पाय. मूलमां अंतरनुं ग्रहण के तेथी दुर्गादेवी ए रूपमा आदि रहेला दकारमा न पाय. २७० ॥ढुंढिका ॥ उर्गादेवी च उडुंबरश्च पादपतनं च पादपीठं च पुर्गादेव्युउंबरपादपतनपादपीठं तस्मिन् ३१ अंतर ७१ द ६१ कुर्गादेवी सर्वत्ररलुक् अनेन ॥ वा दलुक् ११ अंत्यव्यंग सलुक उग्गावी पदे उ. र्गादेवी सर्वत्र रबुक् कगचजेति दलुक् ११ अंत्यव्यंग सबुक् छग्गाएवि । उकुम्बर- अनेन वा दबुक् ११ अतः सेोंः नम्बरो। पदे कराचजेति लुक् ११ अतः से?ः उचंबरो। पाद-पतन अनेन वा सखरस्य दस्य बुक् पोवः शतोऽपतो डः तस्य डःनोणः ११ क्लीबे सम् मोनु पावडणं पदे कगचजेति ढुक् श्रवर्णो श्र य पोवः शतोपतो डः तस्य डः नोणः क्लीबे सम् मोनु० पायवडणं । पादपीठ अनेन दबुक् पोषः ठोढः ११ क्लीबे स्म् मोनु० पा-विढं । पदे कगचजेतिदलुक् अवर्णो अ य पोवः गोढः ११ क्लीबे सम् मोनु० पाय-वीढं ॥ २० ॥ टीका भाषांतर. दुर्गादेवी उदुंबर पादपतन पादपीठ ए शब्दोनी अंदर रहेला द नो विकटपे लुक् थाय. सं. दुर्गादेवी तेने सर्वत्र चालता सूत्रे विकटपे दनो लुक् आय. अंत्यव्यं० ए सूत्रोथी दुग्गा-ची श्राय. पक्ष सं. दुर्गा-देवी तेने सर्वत्र कगचज अंत्यव्यं ए सूत्रोथी दुग्गा-एवी एवं रूप थाय. सं. उदुम्बर तेने चालता सूत्रोत्री विकल्पे दनो लुक् थाय. अतः सेझैः ए सूत्रोथी उम्बरो रूप प्राय For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy