________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः पादः ।
लोकात् जाला तद् १३ अंत्यव्यं० दलुक् श्रतः सर्वादेः जस्स्थाने एते सहृदय जिस इत्कृपादौ ढ हि कगचजेति दययोर्लुक् जिसोहि सहिहिं । रहीशपादाने गृह वर्त्तति बहुष्वाद्यस्य अंतिस्थाने ति क्यतिक्य प्र० गृहेर्घेप्पः गृहस्थाने घेप्पः क्यलुक् घेपंति यदा सहृदयैस्ते गुणा गृह्यंते इत्यर्थः । निशमने श्रवणे - र्पितं हृदयं येन स निशमनार्पितहृदयः तस्य शषोः सः नोणः वा इति र्पे याकारस्य उत्वं लुक् स्य लुक् सर्वत्र रलुक् कगचजेति लुक् इत्कृपादौ ह हि कगचजेति लुक् छानेन यलुक् ६१ इसस्स नीसमण पिश्रहिस्स हृदय इत्कृपादौ हृ हि कगचजेति लुक ११ क्लीवे सम् हिश्रयं ॥ २६९ ॥
श्र
For Private and Personal Use Only
टीका भाषांतर. किसलय कालायस हृदय ए शब्दोना स्वरसहित य नो विकल्पे लुक् याय. सं. किसलय तेने चालता सूत्रोधी विकल्पे यनो लुक् थाय. क्लीबे सम् मोनु० ए सूत्रोथी किसलं किसलयं एवां रूप याय. सं. कालायस तेने चालता सूत्रश्री य नो लुक् थाय. क्लीबे सम् मोनु० ए सूत्रोथी कालासं कालायसं रूप थाय. सं. महार्णवसम तेने ह्रस्वः संयोगे सर्वत्र जस्ास्ङसिद्वामिदीर्घः जस्शस्लुक् ए सूत्रोथी महण्णव- समा एवं रूप याय. सं. सहृदय तेने चालता सूत्रयी य नो लुक थाय. इत्कृपादौ ० कगचज० जस्शस् दीर्घः जस्शसोलुक् ए सूत्रोथी सहिआ रूप याय. ए सर्व पदनो अर्थ एवो बे के समान हृदयवाला रसिक पुरुषो मोटा समुद्र जेवा बे . सं . यद् तेने आदेर्योजः अंत्यत्र्यं० डेर्डाहेडाला लोकात् ए सूत्रोथ जाला रूप याय. सं. तद् तेने अंत्यव्यं ० अतः सर्वादेः ए सूत्रोथी ते रूप थाय. सं. सहृदयतेने भिस् प्रत्यय वे पढ़ी इत्कृपादौ कगचज भिसो हि ए सूत्रो सहिअ एहिं एवं रूप याय. सं. गृह धातु ग्रहण करवामां प्रवर्ते तेने वर्त्त ० ए सूत्री अंति वे पबी बहुष्वाद्यस्य० क्मशतिक्य प्रत्यय आवे गृहेर्घेप्यः ए सूत्रे गृहने स्थाने घेप्प आदेश थाय. क्य नो लुक् थाय. पबी घेप्पंति एवं रूप याय. तेनोवो के के, ज्यारे समान हृदयवाला रसिक पुरुषोथी ते गुणो ग्रहण कराय बे. सं. निशमनार्पितहृदयस्य एटले जेणे पोतानुं हृदय श्रवण करवामां अर्पण करलु बे ते श्रहिं शषोः सः नोणः वाप्प अपिधातुना आकारनो उ थाय. लुकू ण नो लुक् थाय. सर्वत्र कगचज० इत्कृपादौ ० कगचज दलुकू चालता सूत्रे य नो लुक् श्राय. प षष्टीना एकवचनमां ङसस्स ए सूत्रलागी निसमणप्पिअहिअस्स एवं रूप थाय. सं. हृदय तन इत्कृपादौ कगचज० क्लीबे स्म् ए सूत्रोथी हिअयं रूपं याय. २६