SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० मागधी व्याकरणम् . ० अ य ११ अतः सेझैः पायारो। आगतः अनेन ग्रबुक् कगचजेति त्दुक ११ श्रतः से?ः पाउँ पक्ष बागलं ॥ २६ ॥ टीका भाषांतर. व्याकरण प्राकार आगत ए शब्दोना स्वरसहित क अने गनो विकटपे लुक् थाय. सं. व्याकरण तेने अधोमनयां चालता सूत्रे विकटपे कनो लुक् थाय. क्लीबे सम् मोनु० ए सूत्रोथी वारणं रूप थाय. पक्ष व्याकरण तेने अधोमनयां कगचज० अवर्णो० क्लीबे सम् मोनु० ए सूत्रोथी वायरणं रूप थाय. सं. प्राकार तेने सर्वत्र चालता सूत्रे कनो लुक् थाय. अतः सेझैः ए सूत्रोथी पारो रूप थाय. पदे प्राकार तेने सर्वत्र कगचज अवर्णो अतः से?: ए सूत्रोथी आओ रूप थाय. अने पदे आगओ रूप थाय. ॥ २६ ॥ किसलय-कालायस-हृदये यः॥ २६ए॥ एषु सखरयकारस्य बुग् वा नवति ॥ किसलं किसलयं । काखासं कालायसं । महलव-समा सदिया। जाला ते सहिथ एहिं घेप्पन्ति । निसमएड प्पिथ-हिसस्स हिश्रयं ॥ मूल भाषांतर. किसलय कालायस हृद्य ए शब्दोमां स्वरसहित यकारनो विकटपे लुक् थाय. सं. किसलय तेनां किसलं किसलयं एवां रूप थाय. सं. कालायस तेनां कालासं कालायसं रूप थाय. सं. महार्णव समाः सहृदयाः तेनुं महण्णव-समा सहिआ एवं रूप थाय. सं. यस्मिन् ते सहृदयगृह्यते तेनुं जाला ते सहि एहिं घेप्पंति । सं. निशमनार्पितहृदयस्य हृदयं तेनुं निसमएमप्पिथ-हिस्स हिश्रयं ॥ २६ए॥ ॥ ढुंढिका ॥ किसलयं च कालायसं च हृदयं च किसलयकालायसहृदयं तस्मिन् ७१ य ६१ किसलय- अनेन वा यस्य बुक् ११ क्लीबे सम् मोनु किसलं किसलयं । कालायस- अनेन यदुक् ११ क्लीबे सम् मोनु कालासं कालायसं।महार्णवसम १३ इस्वः संयोगे हा ह सर्वत्र रमुक् जसशस् ङसिहामि दीर्घः समा जस्शसबुक् महलव-समा । सहृदय अनेन बुक् कृपादौ हृ हि कगचजेति दबुक् १३ जस्शस्दीर्घः जस्शसोर्बुक् सहिथा । सहृदयाः महाविसमा इत्यर्थः। यद् ७१ श्रादेर्योजः अंत्यव्यंण् दबुक् र्डाहेडाला For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy