________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथम:पादः।
२५७ जेति जलुक् अवर्णो थ य नोणः ११ क्लीबे सम् मोनु० जायणं । दनुजवध- अनेन वा जलुक् दणुवहो पदे कगचजेति जलुक् खघथ धस्य हः ११ अतः सेझैः दणुश-वहो । राजकुल-अनेन जलुक् कगचजेति क्लुक् ११ क्लीबे सम् मोनु० राउलं । राजकुल- कगचजेति कजयो क् श्रवर्णो क्लीबे सम् राज-उलं २६७ टीका भाषांतर. भाजन दनुज राजकुल ए शब्दोना स्वरसहित जनो विकटपे खुक् आय. सं. नाजन- तेने चालता सूत्रथी विकटपे जनो लुकू थाय. नोणः क्लीवे सम् मोनु० ए सूत्रोथी भाणं रूप थाय. पदे भाजन तेने कगचज अवर्णो नोणः क्लीबे सम् मोनु० ए सूत्रोथी भायणं रूप थाय. सं. दनुजवध तेने चालता सूत्रथी विकटपे जनो लुक् थाय. एटले दणुवहो थाय. बीजे पते कगचज खघथ अतः से?ः ए सूत्रोथी दणुअ-वहो रूप थाय. सं. राज-कुल तेने चालता सूत्रथी ज नो लुक् थाय. कगचज क्लीबे सम् मोनु० ए सूत्रोथी राउलं रूप थाय. बीजे परे राजकुल तेने कगचज० अवर्णो० क्लीबे सम् मोनु० ५ सूत्रोथी राय-उल रूप थाय.
व्याकरण-प्राकारागते कगोः॥ २६ ॥ एषु को गश्च सखरस्य दुग् वा जवति ॥ वारणं वायरणं । पारो पायारो॥ था श्राग ॥ मूल भाषांतर. व्याकरण प्राकार आगत ए शब्दोना स्वरसहित क अने गनो विकटपे लुक् श्राय. सं. व्याकरणं तेनुं वारणं अने वायरणं रूप थाय. सं. प्राकार तेनां पारो पायारो रूप श्राय. सं. आगत तेनां आओ आगओ रूप थाय. ॥ २६ ॥
॥ ढुंढिका॥ व्याकरणं च प्राकारश्च श्रागतश्च व्याकरणप्राकारागतं तस्मिन् क च गूच कगौ तयोः व्याकरण अधोमनयां ययुक् अनेन वा कस्य लुक् ११ क्लीबे सम् मोनु वारणं । पके व्याकरण- अधोमनयां लुक् कगचजेति क्लुक् श्रवणों थ य ११ क्लीबे सम् मोनु वायरणं प्राकार- सर्वत्र रलुक् अनेन कबुक् ११ अतः से. डोंः पारो । पक्षे प्राकार- सर्वत्र रबुक् कगचजेति क्लुक् श्रव
For Private and Personal Use Only