SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमःपादः। २५५ मांसादेर्वा अनुस्वारलोपः ईर्जिव्हा सिंह त्रिंशत् अतः सेोंः ए सूत्रोधी सीहो रूप थाय. सं. संहार तेने चालता सूत्रथी ह नो घ थाय. अतः सेडोंः ए सूत्रथी संघारो संहारो एवां रूप श्राय. कोइ ठेकाणे अनुस्वार शिवाय पण घ थाय जे जेम-सं. दाह तेने आ सूत्रश्री ह नो घ थाय. अतः सेझैः ए सूत्रथी दाघो अने बीजे पदे दाहो एवां रूप श्राय. ॥ २६ ॥ षट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेव ॥ १६५ ॥ एषु श्रादेर्वर्णस्य बो नवति ॥ बहो । बह। बप्पङ । बंमुहो। बमी। बावो । बुहा । बत्तिवलो ॥ मूल भाषांतर. षष्ठ शमी शाव सुधा अने सप्तपर्ण ए शब्दोना आदि अक्षर नो छ थाय. सं. षट् तेनु छट्ठो थाय. सं. षष्टी तेनुं छट्ठी थाय. सं. षट्पद तेनुं छप्पओ थाय. सं. षण्मुख तेनुं छंमुहो थाय. सं. शमी तेनुं छमी थाय. सं. शाव तेनुं छावो थाय. सं. सुधा तेनुं छुहा थाय. सं. सप्तपर्ण तेनु उत्तिवणो थाय. ॥ढुंढिका ॥ षट्र च शमी च शावश्च सुधा च सप्तपर्णश्च षट्शमीसुधासप्तपर्णाः तेषु- बहुवचन षट् शब्दस्य प्रत्ययांतस्यापि ग्रहणार्थं श्रादि ६१ ब ११ षलां पूरणः षष्ठः षट्- कति-कतिपयात् थट् प्रत्ययः षतवर्गस्य वर्ग ष्टवर्ग थट्र षट् संयोगे ष्ट षष्ट अनेन षस्य ब ष्टस्यानुष्ट व अनादौ हित्वं द्वितीयपूर्व उस्य ट ११ अतः से?ः हो षष्ठी- प पूर्ववत् अणडेकणजसटितात् इति डी प्रत्ययः बुक् उमध्याबुक् लोकात् अंत्यव्यंग सूलुक बठी षट्पद अनेन षस्य बः कगटडेति लुक् अनादौ हित्वं प्प कगचजेति ढुक् ११ अतः सेोः उप्प षएमुख- अनेन षस्य उ ऊणनो व्यंजनेण अनुस्वारः खघथधनां खस्य हः ११ श्रतः से?ः बंमुहो । सप्तपर्ण- ११ अनेन 3 अंत्यव्यंज सबुक मी वो बुहा बत्तिवणो ॥२६॥ टीका भाषांतर. षट् शमी शाव सुधा अने सप्तपर्ण शब्दना श्रादिवर्णनो छ थाय. अहिं बहुवचनवाला षष् शब्दनुं बहुवचन लीधुं ने ते प्रत्ययांतना ग्रहणने माटे . उनी संख्या पूरे ते षष्ठ कहेवाय. सं. षट् तेने कतिकतिपयात् थट् प्रत्ययः ए सूत्रे थट् प्रत्यय भावे पनी षतवर्गस्य छवर्गष्टवर्ग: अने ष तथा ट ने योगे ष्ट थाय. एटले षष्ठ For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy