________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
प्रथमःपादः। संख्यागदगदे रः चालता सूत्रे श नो ह थाय. एटले बारह रूप थाय. सं. त्रयोदश तेने त्रयोदशादौ खरस्य ए सूत्रथी त्रयो ने स्थाने ते थाय. पठी संख्यागद्गदे र: चालता सूत्रे श नो ह आय. एटले. तेरह रूप थाय. अहिं दश विगेरे शब्दो संस्कृत प्रमाणे सिख थयेला जाणवा. नहीं तो जसूशसूङसि० ए सूत्रथी दीर्घ थाय. सं. पाषाण तेने चालता सूत्रथी ष नो ह थाय. एटले पाहाणो रूप थाय. विकटपपदे सं. पाषाण तेने शषोः सः अतः सेटः ए सूत्रोश्री पासाणो रूप थाय. ॥ २६५ ॥
दिवसे सः॥२६३ ॥ दिवसे सस्य हो वा नवति ॥ दिवहो । दिवसो॥
मूल भाषांतर. दिवस शब्दना स नो विकटपे ह ाय. सं. दिवस तेनां दिवहो तथा दिवसो एवां रूप थाय. ॥ २६३॥
॥ढटिका॥ दिवस ७१ स १९ दिवस- अनेन वा सस्य हः श्रतः सेझैः दिवहो । पदे दिवसः ११ श्रतः सेझैः दिवसो ॥ टीका भाषांतर. दिवस शब्दना स नो विकल्प ह थाय. सं. दिवस तेने चालता सूत्रथी विकल्पे स नो ह थाय. पती अतः सेोंः ए सूत्रथी दिवहो थाय. विकल्प पदे सं. दिवस तेने अतः सेोंः ए सूत्रथी दिवसो थाय. ॥ २६३ ॥
हो घोनुस्वारात् ॥ २६४ ॥ अनुस्वारात्परस्य हस्य घो वा नवति ॥ सिंघो। सीहो ॥ संघारो। संहारो । क्वचिदननुस्वारादपि दाहः । दाघो ॥ २६ ॥ मूल भाषांतर. अनुस्वारनी पनी आवेला ह मो विकटपे घाय. सं. सिंह तेना सिंघो सीहो एवां रूप थाय. सं. संहार तेना संघारो संहारो रूप पाय.
॥ ढुंढिका ॥ ह ६१ घ ११ अनुस्वार ५१ सिंह अनेन ह घ ११ अतः सेझैः सिंघो पदे सिंह- मांसादेर्वा अनुस्वारलोपः व्हिासिंदत्रिंशत्या स सी ११ अतः से?ः सीहो । संहार अनेन हस्य घः ११ अतः सेोंः संघारो संहारो। क्वचिदननुस्वारात् घत्वं यथा दाह अनेन वा हस्य घः अतः सेझैः दाघो पदे दाहो ॥ २६४ ॥ टीका भाषांतर. अनुस्वार पठी आवेला हनो विकटपे घ थाय. सं. सिंह तेने चालता सूत्रथी हनो घ थाय. अतः सेडोंः ए सूत्रधी सिंघो पाय. पदे सिंह तेने
For Private and Personal Use Only