SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मागधी व्याकरणम्. ॥ ढुंढिका ॥ दश च पाषाणश्च दशपाषाणं तस्मिन् ७१ ह ११ दशमुख - - नेन वा शस्य ह खघथ० ख द ११ अतः सेर्डोः दह-मुहो । पदे दशमुख - शषोः सः खघथ० ख ह दसमुहो दशबल - दशबलानि श्रागमप्रसिद्धानि दांत्यादीनि श्रस्य दशबलः अनेन वा श द बोवः बस्य वः ११ यतः सेर्डोः दहबलो पदे शषोः सः बो वः अतः सेर्डोः दसबलो । दशरथ - अनेन श ह खघथ० थस्य हः ११ अतः सेर्डोः दहरहो पदे दशरथ शषोः सः खघथ० य ह यतः सेर्डोः दसरहो । दश- अनेन वा शह दह पके दस एकादश कगचजेति क्लुक् संख्या गद्गदे रः दस्य र अनेन शस्य हः एश्रारह । द्वादश- कगटडेति दलुक् संख्यागद्गदे रः दस्य रः अनेन शस्य हः बारह । त्रयोदश त्रयोदशादौ स्वरस्य इति त्रयोस्थाने ते संख्यागद्गदे रः दस्य रः अनेन शस्य ह तेरह | दशादयः शब्दाः संस्कृत सिद्धा ज्ञातव्याः अन्यथा जस्शस् ङसिद्धामि दीर्घः इति दीर्घः स्यात् । पाषाण - अनेन वा षस्य हः १९ पाहाणी | पदे पाषाण - शषोः सः ११ यतः सेडः पासाणो ॥ २६२ ॥ For Private and Personal Use Only ૫૨ टीका भाषांतर. दशन् अने पाषाण शब्दना श तथा ष नो अनुक्रमे विकल्पे ह थाय. सं. दशमुख - तेने चालता सूत्रथी श नो ह थाय. खघथ० अतः सेडः ए सूत्री दह - मुहो रूप थाय. बीजे पछे सं. दशमुख तेने शषोः सः खद्यथ० ए सूत्र दसमुह रूप याय. सं. दशबल एटले जेने शास्त्र प्रसिद्ध एवा क्षमा विगेरे दशबल होय ते तेने चालता सूत्रथी श नो ह थाय. बोवः ए सूत्रधी व नो व थाय. पबी अतः सेडः ए सूत्रथी दहबलो रूप याय. बीजे पछे दशबल तेने शषोः सः बोवः अतः सेर्मोः ए सूत्रोथी दसबलो रूप थाय. सं. दशरथ तेने चालता सूत्रश्री श नोह थाय. पी खघथ० अतः सेड : ए सूत्रोथी दहरहो थाय. बीजे पदे दशरथ तेने शषोः सः खघथ० अतः सेड: ए सूत्रोथ दसरहो रूप थाय. सं. दश तेने चालता सूत्रथी श नो ह थाय. एटले दह रूप थाय. बीजे पढ़े दस एवं रूप याय. सं. एकादश तेने कगचज संख्यागद्गदेरः ए सूत्रश्री द नो र थाय. पी चालता सूत्रश्री शनो ह थाय. एटले एआरह रूप याय. सं. द्वादश तेने कगटड
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy