SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only प्रथमः पादः । ॥ ढुंढिका ॥ हरिद्रादि ७१ ल ११ दरिद्रा पथि पृथिवी० र छानेन रस्य लः हेरोनवा मध्यात् रकारलोपः श्रनादौ द्वित्वं हा बायाहरिs - योः इति डी प्रत्ययः लोकात् ११ अंत्यव्यं० सलुक् दलिद्दी दरि प्राक् दुर्गतौ दरिद्रा तिव् अनेन रस्य लः रो नवा रलोपः - नादौ द्वित्वं यात्यादीनां ति दलिद्दाइ । दरिद्र अनेन रस्य लः रो नवा लुक् अनादौ द्वित्वं ११ अतः सेर्डे : दलिदो | दारि- अनेन र ल अधोमनयां यलोपः प्रेरोनवा रलुक् श्रनादौ द्वित्वं ११ क्लीबे स्म दालिदं । हारिद्र- हारिद्रवायव्योत्खाता हा द अनेन र लः प्रेरोनवा रलुक् श्रनादौ द्वित्वं ११ अतः सेर्डोः दलिदो । युधिष्ठिर श्रादेर्योजः ज उतोमुकलजुजयुं युधिष्ठिरे वा धि धु खघro धस्य दः ष्टस्यानुष्ट० ष्टस्य वः श्रनादौ द्वित्वं द्वितीपूर्व व ट अनेन र लः ११ श्रतः सेर्डोः जुहुट्टिलो । शिथिर शषोः सः मेथि शिथिर० य ढ । अनेन र ल अतः सेर्डोः सिढि - लो । मुखर - खघro खस्य दः अनेन र लः ११ अतः सेडः मुहलो | चरण - ११ अनेन र ल अतः सेर्डोः चलो। वरुण करुण अनेन र लः अतः सेर्डोः वलुणो कलुषो । अंगार - पक्कांगार० श्रं इ अनेन रस्य लः ११ अतः सेर्डोः इंगालो | सत्कार - कगटडेति लुक् अनादौ द्वित्वं ११ अनेन र ल यतः सेर्डोः सकालो । सुकुमार- नवा मयूखलवण० कुशब्देन सह त्वं सो अनेन र ल सोमालो । किरात किराते चकस्य चः अनेन र ल क - गचजेति लुक् ११ श्रतः सेर्डोः चिलाई । परिखा - पाटि परुषमपरिघेति पस्य फः अनेन र ल खघथ० ख ह ११ अंत्यव्यं० स्लुक् फलिहा । परिघ - पाटि परुष परिघेति पस्य फः अनेन र ल खघथ० ११ श्रतः सेर्डो: फलिहो । पारिज पापिरुषेति पस्य फः अनेन र लः खघथ० ख ह ११ मेरो नवा रलुक् श्रनादौ द्वि २४५
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy