SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ मागधी व्याकरणम्. त्वं ११ अतः से?ः फालिहद्दो । कातर- वितस्ति वसति तस्य हः अनेन रस्य लः श्रतः सेडोंः काहलो । रुग्ण- अनेन रस्य लः शक्त मुक्तग्लस्य कः अनादौ हित्वं ११ बुको । अपहार-- पो वः सर्वत्र लुक् अनादौ हित्वं अनेन र ल ११ क्लीवे स्म् मोनुन श्रवद्दालं । भ्रमर- सर्वत्र रबुक् चमरे सो वा मस्य मो अनेन रस्य लः अतः सेझैः नसलो । जठरा वोढः अनेन र लः ११ क्लीबे सम् मोनु जढलं । बठर- वोढः गेढः अनेन र ल बढलो। निठुर- ष्टस्यानुष्ट ष्टस्य ः अनादौ हित्वं अनेन र ल अतः सेोः निहलो। चरणकरण- ११ क्लीबे सम् मोनु० चरणकरणं । भ्रमर ११ सर्वत्र रबुक् श्रतः से?ः नमरो । बहुलाधिकारात् जठर ११ क्लीबे सम् मोनु जठरं । बठर ११ श्रतः सेझैः बढरो । निष्ठुर११ ष्टस्यानु० ष्टस्य उः अनादौ हित्वं द्वितीयपूर्वठस्य टः ११ अतः सेडोंः निरो। आर्षे छादशांगहारे वा इति दवयोविश्लेषं कृत्वा वात् प्राग् उकारः लोकात् श्रार्षत्वादस्य लः शषोः सः ह्रस्वः संयोगे ह्रस्वः ११ श्रतः ए सौ पुंसि मागध्यां सिना सह एकारः उवालसंगे ॥ २५४ ॥ टीका भाषांतर. हरिजा विगेरे शब्दोना जोडाक्षरे वर्जितं एवा रनो ल श्राय. सं. हरिद्रा तेने पथि पृथिवी० चालता सूत्रे रनो ल थाय. इरोनवा ए सूत्रथी द्रमां रहेला रनो लोप थाय. पनी अनादौ द्वित्वं छायाहरिद्रयोः लोकात् अंत्यव्यंज० ए सूत्रोथी हरिही रूप थाय. सं. दरिद्रा ए धातु उर्गतिमा प्रवर्ते तेने तिब् प्रत्यय आवी रनो ल थाय. द्रेरोनवा अनादौ द्वित्वं त्यादीनांए सूत्रोथी दलिदाइ रूप श्राय. सं. दरिद्र तेने चालता सूत्रथी रनो ल थाय. द्रेरोनवा अनादौ द्वित्वं अतः से?ः ए सूत्रोथी दरिदो रूप थाय. सं. दारिद्रय तेने चाखता सूत्रथी रनो ल श्राय. पनी अधोमनयां डेरो नवा अनादौ द्वित्वं क्लीबे सम् ए सूत्रोथी दालिदं रूप थाय. सं. हारिद्र तेने हारिजवायव्योत्खाता चालता सूत्रे रनो ल ाय. द्रेरोनवा अनादौ द्वित्वं अतःसे?ः ए सूत्रोथी हलिदो रूप थाय. सं. युधिष्ठिर तेने आयोजः उतो मुकलजुजयुं युधिष्ठिरे वा खघथ० ष्टस्यानुष्ठ० अनादौ द्वित्वं द्वितीय. चालता सूत्रे रनो लाय. अतःसे?ः ए सूत्रोथी जुहुहिलो रूप श्राय. सं. शिथिर तेने शषोः सः मेथिशिथिर० चालता सूत्रे रनो ल थाय. For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy