________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
२४३
॥ ढुंढिका ॥ किरिश्च नेरश्च किरिनेरं १ र ६१ डः ११ किरि ११ श्रनेन रस्य डः अक्कीबे सौ दीर्घः अंत्यव्यंज सबुक् किडी ।नेर ११ अनेन र ड अतः सेझैः नेरो ॥ २५१॥ टीका भाषांतर. किरि अने भेर शब्दना रनो ड थाय. सं. किरि तेने चालता सूत्रथी र नो ड थाय. पनी अक्लीबे सौ दीर्घः अंत्यव्यं० ए सूत्रोथी किडी रूप थाय. सं. भेर तेने चालता सूत्रथी रनो ड थाय. पठी अतः सेझैः ए सूत्रथी भेरो रूप धाय. ॥ २५१॥
पर्याणे डा वा ॥ ५॥ पर्याणे रस्य डा इत्यादेशो वा नवति ॥ पडायाणं पहाणं ॥२५॥ मूल भाषांतर. पर्याण शब्दना रने स्थाने डा एवो आदेश विकटपे थाय. सं. पयोणं तेनुं पडायाणं तथा पल्लाणं रूप थाय. ॥ २५२॥
॥ढुंढिका ॥ पर्याण ७१ डा ११ वा ११ पर्याण ११ रकारयकारयोविश्लेषं कृत्वा अनेन वा र डा ११ क्लीबे सम् मोनु पडायाणं पदे पर्याण- प
[स्तपर्याणसौकुमार्ये वः यस्य सः क्लीवे स्म् मोनु पहाणं ॥२५॥ टीका भाषांतर. पर्याण शब्दना रने स्थाने विकटपे डा एवो आदेश थाय. सं. पर्याण तेने र अने य ने जुदा करी चालता सूत्रश्री रनो विकटपे डा श्राय. पनी ल्लीबे सम् मोनु० ए सूत्रोथी पडायाणं रूप थाय. बीजे पड़े सं. पर्याण शब्दने पय॑स्तपाणसौकुमार्य० ए सूत्रथी यनो ल्ल थाय पनी क्लीये सूम् मोनु० ए सूत्रोथी पल्लाणं रूप थाय. ॥ २५ ॥
करवीरे णः ॥ २५३ ॥ करवीरे प्रथमस्य रस्य णो नवति ॥ कणवीरो ॥ २५३ ॥ मूल भाषांतर. करवीर शब्दना पेहेला रनो ण श्राय. सं. करवीर तेनुं कणवीरो थाय. ॥ २५३ ॥
॥ टुंढिका ॥ करवीर ७१ णः १९ करवीर श्रनेन प्रथमस्य णः श्रतः सेझैः कणवीरो ॥२५३ ॥
For Private and Personal Use Only