________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
- मागधी व्याकरणम्. टीका भाषांतर. कांति अर्थ वर्जित एवा छाया शब्दना य नो विकटपे ह थाय. सं. वृक्षस्य तेने ऋतोऽत् छोऽक्ष्यादौ अनादौ द्वितीय. उसस्स ए सूत्रोथी वच्छस्स रूप थाय. सं. छाया तेने चालता सूत्रथी विकटपे य नो ह थाय.: पी हरिद्रायाः डीप्रत्ययः लुक लोकात् अंत्यव्यंज० ए सूत्रोथी छाही रूप श्राय. बीजे पः पूर्ववत् वच्छस्स छाया एवं रूप थाय. सं. सच्छाय (गयासहित ) तेने चालता सूत्रथी विकटपे यनोह थाय. पठी खरेभ्यः छस्य द्वित्वं द्वितीय० क्लीये सम् मोनु ए सूत्रोथी सच्छाहं रूप थाय. बीजे पदे सच्छाया तेने कगचज अवर्णो क्लीबे सम् मोनु० ए सूत्रोथी सच्छायं रूप थाय. सं. मुखच्छाया (मुखनी बाया) तेने खरेभ्यः छस्य हित्वं द्वितीयपूर्व० खघथध० अंत्यव्यंजन ए सूत्रोथी मुहच्छाया एबुं रूप थाय. ॥श्वए॥
डाहवौ कतिपये ॥ ॥ कतिपये यस्य डाह व इत्येतौ पर्यायेण नवतः ॥ कश्वाहं । कश्वं ॥ मूल भाषांतर. कतिपय शब्दना य ने स्थाने अनुक्रमे डाह अने व एवा श्रादेश थाय. सं. कतिपय तेनुं कइवाहं तथा कइअवं एवं रूप थाय.
॥ढुंढिका ॥ डाहश्च वश्च डाहवौ १५ कतिपय ७१ कतिपय कगचजेति बुक् पोवः अनेन यस्य डाद डित्यं यस्य अनुक् लोकात् ११ कीबे स्म् मोनु कश्वाहं पदे कतिपय- कगचजेति पयोर्बुक् अनेन पस्य वः ११ क्लीबे सम् मोनु० कश्वं ॥ २५० ॥ टीका भाषांतर. कतिपय शब्दना य ने डाह अने व एवा आदेश श्राय. सं. कतिपय तेने कचचज पोवः चालता सूत्रे य नो डाह थाय. डित्यं लोकात् क्लीये सूम् मोनु० ए सूत्रोथी कइवाहं रूप थाय. पदे कतिपय तेने कगचज चालता सूत्रे पनो व थाय. क्लीये सम् मोनु० ए सूत्रोथी कइअवं रूप थाय. ॥ २५ ॥
किरि-नेरे रो मः ॥ श्य१॥ श्रनयोरस्य डो जति ॥ किडी नेडो ॥ मूल भाषांतर, किरि अने भेर शब्दना रनो ड श्राय. सं. किरि तेनुं किडी वाय. सं. भेरः तेनुं भेडो रूप थाय. ॥ २५१ ॥
For Private and Personal Use Only