________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
॥ढुंढिका॥ यष्टि ७१ ल ११ यष्टि वेणुयष्टि- अनेन य ल ष्टस्यानुष्टेष्ट्रा संदष्टेष्टस्य उः अनादौ द्वित्वं द्वितीयपूर्व उस्य टः ११ अक्कीबे सौ दीर्घः अंत्यव्यंजन स्लुक् लट्ठीवेणु- वेणुलट्ठी । इकुयष्टि-प्रवासीदौ कारस्य उकारः बोऽदया दौ दस्य बः अनादौ हित्वं द्वितीयस्य च अनेन यस्य सः ष्टस्यानुष्टे ष्टस्य ः अनादौ छित्वं हितीये तु पूर्वट उः ११ अक्लीबे सौ दीर्घः अंत्यव्यंग सबुक् उच्चुलही। मधुयष्टि ११ खघथ ध ह अनेन यस्य लः ष्टस्यानुष्ट्रे० ष्टस्य ः अनादौ हित्वं तु पूर्वठस्य टः अक्कीबे दीर्घः अंत्यव्यंग
स्लुक् महुलही ॥ १४ ॥ टीका भाषांतर. यष्टिशब्दना य नो ल थाय. संयष्टि- वेणुयष्टि तेने चालता सूत्रथी यनो ल थाय. पनी ष्टस्यानु० अनादौ द्वित्वं द्वितीयपूर्व० अक्लीबे सौ दीर्घः अंत्यव्यंजन ए सूत्रोथी लट्ठी तथा वेणुलट्ठी एवां रूप थाय. सं. इक्षुयष्टि तेने प्रवासीक्षी छोऽक्ष्यादौ अनादौ० द्वितीय चालता सूत्रे य नो ल थाय. ष्टस्यानुष्टे० अनादौ द्वितीय० अक्लीबे सौ दीर्घः अंत्यव्यंजन ए सूत्रोथी उच्छुलट्ठी रूप थाय. सं. मधुयष्टि तेने खघथ. चालता सूत्रे यनो ल थाय. ष्टस्यानुष्टे० अनादौ द्वित्वं द्वितीयपूर्व० अक्लीबे सौ दीर्घः अंत्यव्यंग ए सूत्रोथी महुलट्ठी रूप थाय. ॥ २७॥
वोत्तरीयानीय-तीय-कृद्ये जाः॥२४॥ उत्तरीयशब्दे अनीयतीयकृद्यप्रत्ययेषु च यस्य द्विरुक्तो जो वा जवति ॥ उत्तरिऊं उत्तरीअं ॥ अनीय । करणिऊं करणी। विम्हयणि विम्हयणीधे । जवणिजं । जवणीयं ॥ तीय । बि
जो बीउ ॥ कृय । पेजा पेया ॥ २४ ॥ मूल भाषांतर. उत्तरीय शब्द अने अनीय तीय तथा कृद्य प्रत्ययना य नो विकटपे बेवडो ज थाय. सं. उत्तरीयं तेनुं उत्तरिजं अने बीजे पदे उत्तरीअं एवं रूपं श्राय. अनीय प्रत्ययना उदा० सं. करणीयं तेना करणिज्जं करणीअं एवां रूप थाय. सं. विस्मयनीयं तेना विह्मयणिज्ज विह्मयणीअं एवां रूप थाय. सं. यापनीयं तेना जवणिजं जवणीअं एवां रूप थाय. तीय प्रत्ययना नदा- सं. द्वितीयः तेना बिइज्जे बीओ एवां रूप थाय. कृदंतना य प्रत्ययना उदा- सं. पेया तेना पेज्जा पेआ एवां रूप थाय. ॥ २४ ॥
For Private and Personal Use Only