________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
मागधी व्याकरणम्.
॥ ढुंढिका ॥ वा ११ उत्तरीयं च अनीयश्च तीयश्च कृयश्च उत्तरीयानीयतीयकृयं तस्मिन् ७१ ज ११ अनेन वा यस्य ऊः हवः संयोगे री रि ११ क्लीबे सम् मोनु उत्तरिऊं । पदे उत्तरीय कगचजेति यबुक् ११ क्लीबे सम् मोनु उत्तरीथं । अनीयं दर्शयति करणीय ११ अनेन वा यस्य जः इखः संयोगेणीणि ११ क्लीबे सम् मोनु० करणिऊं पदे करणीय ११ कगचजेति यलुक् ११ क्लीबे करणी। विस्मयनीय पक्ष्मश्मष्मस्मेति स्म म्ह अनेन वा यस्य जाः ह्रखः संयोगे पीणि ११ क्लीबे सम् विह्मयपिऊ पदे विस्मयनीय पदाश्म स्मस्य ह्म नोणः कगचजेति यूलुक् ११ क्लीबे स्म मोनु० विह्मयणीधे । यापनीयं यापेजवः यापूस्थाने जवः बुक् वमध्यादबुक् अनेन ज ११ क्लीबे सम् ह्रखः संयोगे नोणः जवणिऊं।पदे कगचजेति यलुक्जवणी। तीयं दर्शयति द्वितीय कगटडेति ढुक् कगचजेति व्लुक्यनेन वा यस्य जाः हवः संयोगे ईथतः सेझैः विश्जो । पदे कगटडे ति बुक् कगचजेति तबुक् च बाहुलकात् समानानां दीर्घः वा ११ अतः से?ः बी। कृतो यः कृद्यः तं दर्शयति पेया- ११ अनेन यस्य जाः अंत्यव्यंग सबुक् पेजा। पदे पेया कगचजेति यलुक् ११ अंत्यव्यंजन स्लुकू पेथा ॥श्वना टीका भाषांतर. उत्तरीय शब्द अने अनीयतीय तथा कृदंतना य प्रत्ययनो विकटपे बेवडो ज थाय. सं. उत्तरीयं तेने चालता सूत्रथी यनो ज थाय. पनी इखः संयोगे क्लीवे सम् मोनु० ए सूत्रोथी उत्तरिजं थाय. बीजे पदे सं. उत्तरीय तेने कगचज क्लीबे सम् मोनु० ए सूत्रोथी उत्तरीअं रूप थाय. हवे अनीय प्रत्ययना उदाहरण बतावे . सं. करणीय तेने चालता सूत्रथी विकटपे ज थाय. हवः संयोगे क्लीवे सम् मोनु० ए सूत्रोथी करणिजं रूप थाय. पदे सं. करणीय तेने कगचज क्लीबे सम् ए सूत्रोथी करणीअं रूप थाय. सं. विस्मयनीय तेने पक्ष्मश्मष्म० चाखता सूत्रे यनो ज थाय. हखः संयोगे क्लीबे सम् ए सूत्रोथी विस्मयणिज रूप थाय. पक्ष सं. विस्मयनीय तेने पक्ष्मश्म० नोणः कगचज० क्लीबे सम् मोनु० ए सूत्रोथी विह्मयणीअं रूप थाय. सं. यापनीय तेने यापेर्जव: ए सूत्रथी याप्ने स्थाने जव आदेश थाय. पळी वमांश्री अनो लुक् थाय. चालता सूत्रे यनो ज थाय.
For Private and Personal Use Only