________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
সুইট
मागधी व्याकरणम् .
युष्मदर्थपरे तः ॥ २४६॥ युष्मछब्देऽर्थपरे यस्य तो जवति ॥ तुह्मा रिसो। तुझकेरो ॥ श्रर्थपर इति किम् । जुह्मदम्प- पयरणं ॥ मूल भाषांतर. जो युष्मद् शब्दनो अर्थ श्रतो होय तो तेना य नो त थाय. सं. युष्मादृश तेनुं तुह्मारिसो थाय. सं. युष्मदीय तेनुं तुह्मकेरो थाय. मूलमां युष्मद् शब्दनो अर्थ थतो होय एम लख्युं ने तेथी सं. युष्मदस्मत् प्रकरणं तेनुं जुह्मदह्मपयरणं एq थाय.
॥ ढुंढिका ॥ युष्मद् ७१ अर्थपर १ त ११ युष्मादृश अनेन यस्य त पदमश्ममस्महमा ह्यः ष्मस्य हः दृशः क्विप् टक् सहस्थाने रिशषोः सः शः सः ११ अतः सेझैः तुझारिसो। युष्मद् युष्माकं श्रयं युष्मदीयः दोरीय इति श्य प्रत्ययः श्दमर्थस्य केर इति ईयस्याक्यः श्रनेन यस्य तः पदमश्मष्मेति ष्मस्य लः अंत्यव्यंग बुक् ११ अतः से?ः तुझकेरो। युष्मदस्मत्प्रकरणं आदेर्योजः यस्य जः पदमश्मष्मेति मः इति ष्मस्मस्य सः लोकात् अंत्यव्यंग दलुक् सर्वत्र रखुक् कगचजेति क्लुक् अवर्णो थ य ११ क्लीबे सम् मोनु तुह्म दह्म-पयरणं ॥२४६ ॥ टीका भाषांतर. जो युष्मद् शब्दनो अर्थ श्रतो होय तो य नो त थाय. सं. युष्मादृश तेने चालता सूत्रथी य नो त थाय. पनी पक्ष्मश्मष्म दृशः किए शषोः सः अतः सेझैः ए सूत्रोथी तुह्मारिसो एवं रूप थाय. सं. युष्मदीय (तमारो) तेने दोरीय इदमर्थस्य केर चालता सूत्रे य नो त थाय. पक्ष्मश्मष्म० अंत्यव्यं० अतः से?: ए सूत्रोथी तुह्मकेरो ए रूप वाय. सं. युष्मदस्मदप्रकरणं तेने आयोजः पक्ष्मश्मष्म० लोकात् अंत्यव्यंज० सर्वत्र कगचज० अवर्णो क्लीबे सम् मोनु० । सूत्रोथी तुह्मदह्म-पयरणं एवं श्राय. ॥ २॥६॥
यष्टयां लः॥२४॥ यष्टयां यस्य लो नवति ॥ लही। वेणु-लही। उच्छ-लही। महु-लट्ठी॥ मूल भाषांतर. यष्टि शब्दना य नो ल श्राय. सं. यष्टि तेनुं लट्ठी थाय. सं. वेणुयष्टि तेनुं वेणुलट्ठी थाय. सं. इक्षुयष्टि तेनुं उच्छलट्ठी एवं रूप थाय. सं.. मधुयष्टि तेनुं महुलट्ठी श्राय.
For Private and Personal Use Only