________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः पादः
२३७
पुंस्त्वं यम १९ अनेन यस्य जः तैलादौ वा द्वित्वं म्म छातः सेडों जम्मो । याति यस्य जः त्यादीनां ति इ जाइ । श्रवयवः कगचजेति यलुक् वर्णो अ य ११ श्रतः सेडः श्रावयवो | विनय नोणः कगचजेति यूलुक् ११ छातः सेर्डोः विष संयम संयोग १९ बहुलाधिकरात् अनेन य ज अतः सेर्डोः संयजमो संजोगो. अपविरुद्धं यशः अपयशः अपयशस् अनेन य ज शषोः सः अंत्यव्यं ० सलुक् समदाम शिरोननः इति पुंस्त्वं ११ अतः सेर्डोः श्रवजसो । प्रयुत सर्वत्र रलुक् कगचजेति यलुक् ११ अतः सेर्डोः पर्ज यथाख्यात श्रार्षे यलोपः स्वः संयोगे खघथ० यस्य हः श्रधोमनयां लुक् छनादौ द्वित्वं द्वितीय पूर्व ख क कगचजेति लुक् छा - वर्णो य ११ क्लीबे स्मू कखायं । यथाजात - आर्षेय्लुक् खघथ० थ द कगचजेति त्लुक् श्रवर्णो ा य ११ क्लीबे सम मोनु अहाजायं ॥ २४५ ॥
टीका भाषांतर. पदना आदि एवा य नो ज थाय. सं. यशस् तेने चालता सूनोज था. पती शषोः सः अंत्यव्यं० अतः सेडः ए सूत्रोथी जसो रूप थाय. समदामशिरोनभः ए सूत्रथी श्रा शब्दने पुलिंगे थाय. सं. यम तेने चालता सूत्रीय नोज थाय. तैलादौ वा अतः सेडः ए सूत्रोथी जम्मो रूप याय. सं. याति तेने चालता सूत्रे य नो ज थाय. त्यादीनां ए सूत्रथी जाइ रूप याय. सं. अवयवः तेने कगचज अवर्णो अतः सेड: ए सूत्रोथी अवयवो एवं रूप थाय. सं. विनयः तेने नोणः कगचज अतः सेर्डीः ए सूत्रोथी विणओ रूप याय. सं. संयम संयोग तेने बहुल अधिकार बे तेथी य नो ज थाय. अतः सेर्डोः ए सूत्रश्री संजमो संजोगो एवां रूप थाय. अप एटले विरुद्ध एवं जे यश ते अपयश कहेवाय. तेने चालता सूत्रीय नो ज याय. शषोः सः अंत्यत्र्यंज • स्रमदामशिरो नभः श्रतः सेर्डोः | ए सूत्रोथी अवजसो एवं रूप याय. सं. प्रयुत तेने सर्वत्र कगचज अतः सेडौः ए सूत्रोथी पओओ रूप याय. सं. यथाख्यात तेने आर्षप्रयोगमां य नो लोप थाय. ह्रस्वः संयोगे खघथ० अधोमनयां अनादी द्वित्वं द्वितीयपूर्व कगचज अवर्णो क्ली म ए सूत्रोथी अहकखायं रूप श्राय. सं. यथाजात तेने आर्षप्रयोगमां यनो लुक् थाय. खघथ० कगचज अवर्णो क्लीबे सम् मोनु० ए सूत्रोथी अहाजायं एवं
रूप थाय. ॥ २४५ ॥
For Private and Personal Use Only