SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३६ मागधी व्याकरणम. मरे सो वा ॥ २४४ ॥ चमरे मस्य सो वा जवति ॥ जसलो जमरो ॥ Acharya Shri Kailassagarsuri Gyanmandir मूल भाषांतर. भ्रमर शब्दना मनो विकल्पे स श्राय. सं. भ्रमरः तेनुं भसलो तथा भमरो थाय. ॥ ढुंढिका ॥ चमर ७१ स ११ वा ११ उमर सर्वत्र रलुक् छानेन मस्य सः हरिप्रादौ लः रस्य लः श्रतः सेडः जसलो प मर - ११ सर्वत्र रलुक् श्रतः सेडः नमरो ॥ २४४ ॥ टीका भाषांतर. भ्रमर शब्दना मनो विकल्पे स याय. सं. भ्रमरः तेने सर्वत्र चालता सूत्रथी मनोस थाय. पी हरिद्रादौ लः अतः सेडः ए सूत्रोथी भसलो रूप थाय. पदे भ्रमर तेने सर्वत्र अतः सेडः ए सूत्रोथी भमरो रूप थाय. ॥ २४४ ॥ देर्यो जः ॥ २४८ ॥ पदादेर्यस्य जो जवति ॥ जसो । जमो । जाइ ॥ श्रादेरिति किम् । tarai | विd || बहुला धिकारात् सोपसर्गस्यानादेरपि । संजमो । संजोगो । श्रवजसो ॥ कचिन्न नवति । पर्जने ॥ श्रार्षे लोपोऽपि । यथाख्यातं । यहकखायं ॥ यथाजातं अहाजायं ॥ I मूल भाषांतर. पदना यदि एवा यनो ज थाय. सं. यशस् तेनुं जसो थाय. सं. यमः तेनुं जम्मो थाय. सं. याति तेनुं जाइ न्याय. पदनो आदि एम कह्युं बे तेथी सं. अवयवः तेनुं अवयवो थाय. सं. विनयः तेनुं विणओ थाय. बहुल अधिकार ad उपसर्गसहित वा पदनी श्रादिमां न हो य तोपण थाय. जेम - सं. संयमः तेनुं संयमो थाय. सं. संयोगः तेनुं संजोगो थाय. सं. अपयशस् तेनुं अवजसो था. कोइ ठेकान पण साय. जेम सं. प्रयुक्त तेनुं पओओ थाय. श्रार्षप्रयोगमां लोप पण याय. जेम सं. यथाख्यातं तेनुं अहकखायं थाय. सं. यथाजातं तेनुं अहाजायं थाय. ॥ २४५ ॥ ॥ ढुंढिका ॥ यदि ६१ य ६१ ज ११ यशस् अनेन यस्य जः शषोः सः अंत्यव्यंज० लुक् ११ छातः सेर्डोः जसो । स्रमदाम शिरोननः इति For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy