SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः पादः । ॥ ढुंढिका ॥ विषम ७१ म ६१ ढ ११ वा ११ विषमः शषोः सः षः सः अनेन वा मस्य ढः छतः सेर्मोः विसढो । विषम ११ शषोः सः श्रतः सेर्डोः विसमो ॥ २४९ ॥ टोका भाषांतर. विषम शब्दना मनो विकल्पे ढ थाय. सं. विषमः तेने शषोः सः चालता सूत्रे मनो ढ याय. अतः सेर्डोः ए सूत्रोथी विसढो रूप थाय. सं. विषमः तेने शषोः सः अतः सेर्डी : ए सूत्रोथी विसमो एवं रूप याय. ॥ २४९ ॥ मन्मथे वः ॥ २४२ ॥ २३५ मन्मथे मस्य वो जवति ॥ वम्मदो ॥ मूल भाषांतर. मन्मथ शब्दना मनो व थाय. सं. मन्मथः तेनुं वम्महो थाय. ॥ ढुंढिका ॥ मन्मथ ७१ व ११ मन्मथ अनेन मस्य वः न्मोमः न्मस्य मः श्रनादौ द्वित्वं श्रतः सेर्डोः वम्महो ॥ २४२ ॥ टीका भाषांतर. मन्मथ शब्दना मनो व थाय. सं. मन्मथ तेने चालता सूत्रथी मनो व याय. पी न्मोमः अनादौ दित्वं अतः सेडः ए सूत्रोथी वम्महो रूप थाय ॥ २४२ ॥ वामिन् ॥ २४३ ॥ श्रमिन्युशब्दे मो वो वा जवति ॥ अहिवन्नू हिमन्नू ॥ मूल भाषांतर. अभिमन्यु शब्दना मनो विकल्पे व याय. सं. अभिमन्यु तेना अहिवन्नू तथा अहिमन्नू एवां रूप याय. ॥ २४३ ॥ ॥ ढुंढिका ॥ वा ११ श्रमिन्यु ७१ खघथ० जस्य हः अनेन वा मस्य वः अधोमनयां लुकू नाद द्वित्वं ११ अक्कीबे दीर्घः अहिवन्नू पदे अहिमन्नू मस्य वत्वं मुक्त्वा शेषं पूर्ववत् ॥ २४३ ॥ For Private and Personal Use Only टीका भाषांतर. अभिमन्यु शब्दना म नो विकल्पे व थाय. सं. अभिमन्यु तेने खघथ० चालता सूत्रे विकल्पे मनो व थाय. अधोमनयां अनादौ द्वित्वं अक्कीबे दीर्घः ए सूत्रोथी अहिवन्नू थाय. पछे अहिमन्नू थाय. अहिं मात्र मनो व न थाय. बाकी बीजूं बधुं पूर्ववत् साधकुं. ॥ २४३ ॥
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy