________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३२
मागधी व्याकरणम्.
मुक्ताफल- कगटडेति कुलक अनादौ द्वित्वं अनेन फस्य दः ११ कीबे स्म मोनु० मुत्तादलं । सफलं - अनेन फ ज दश्च १९ क्की बे सम् मोनु० सजलं सहलं । सफालिका अनेन फ ज द कगचजेति तुलु अंत्यव्यं सलुक् सेजालिया । सेहालिश्रा । शफरी - शषोः सः अनेन फस्य जः दश्व ११ अंत्यव्यंज० लुक् सजरी । सहरी गुप् गुंकू ग्रंथे गुफ् तिब्रू व्यंजनाददतेऽत् अनेन फस्य जः दश्च त्यादीनां तिगुन गुंफ तिव्र व्यंजनाददंतेऽत् त्यादीनां ति इ गुजइ गुहइ गुफ तिब्रू व्यंजनाददतेऽत् त्यादीनां ति इ गुंफइ । पुष्प ११ ष्पस्य पोफः ष्पस्य फः अनादौ द्वित्वं द्वितीये तुपूर्वकस्य पक्कीबे सम् मोनु० पुष्कं । स्था तिव्र स्वष्टा य क - चिनिरप्पा इति स्थास्थाने चिह्न त्यादीनां ति इ व्यंजनात् चिट्ठश् । कृष्णफणी कृष्णश्चासौ फणी च कृतोऽत् कृ क कृष्णवर्णे वा णात् प्राग् इषः लोकात् शषोः सः षः सः ११ अंत्यव्यं० नलुक् बे सौ दीर्घः त्यव्यं सबुक कसणफणी ॥ २३६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
टीका भाषांतर. स्वरथी पर जोडाक्षरे वर्जित आदिनूत न होय तेवा फना भ तथा ह थाय. सं. रेफ तेने चालता सूत्रे फ नो भ थाय. पढी अतः सेडः सूत्रथी रेभो रूप थाय. सं. शिफा तेने शषोः सः चालता सूत्रे फनो भ थाय. पबी अंत्यव्यं० ए सूत्रथी सिभा रूप थाय. सं. मुक्ताफल तेने कगटड अनादौ द्वित्वं चालता सूत्रयी फनो ह याय. पी क्लीबे सम् मोनु० ए सूत्रोथी मुत्ताहलं रूप थाय. सं. सफलं तेने चालता सूत्रथी फनो न तथा ह थाय. क्लीवे सम् मोनु० ए सूत्रोथी सभलं सहलं एवां रूप याय. सं. सेफालिका तेने चालता सूत्रथी फू नो ह थाय. पबी कगचज अंत्यव्यं० ए सूत्रोथी सेभालिआ सेहालिका एवा रूप याय. शफरी तेने शषोः सः चालता सूत्रथी फनो भ तथा ह थाय. पनी अंत्यव्यंज० ए सूत्री सभरी सहरी एवां रूप थाय. सं. गुफू गुंफ ए धातु गुंथवामां प्रवर्त्ते. गुफ़ धातुने ति प्र० थाय. पबी व्यंजनाददतेऽत् चालता सूत्रथी फनो भ तथा ह थाय. त्यादीनां ए सूत्रथी गुभइ रूप याय. सं. गुंफ तेने तिव् प्रत्यय आवे. पी व्यंजनाददतेऽत् त्यादीनां ए सूत्रोथी गुभइ गुंहइ एवां रूप थाय. सं. गुफ धातुने तिव् प्रत्यय यावे. व्यंनार्दतेऽत् त्यादीनां ए सूत्रोथी गुंफइ रूप याय. तेने रूपस्प योः फः अनादौ द्वित्वं द्वितीय० क्लीवे सम् मोनु० ए सूत्रोथी पुष्कं
सं. पुष्प
For Private and Personal Use Only