________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
मागधी व्याकरणम्.
प्रनूते वः ॥२३३ ॥ प्रजूते पस्य वो जवति ॥ वहुत्तं ॥ मूल भाषांतर. प्रभूत शब्दना पनो व थाय. सं. प्रभूतं तेनुं वहुत्तं रूप थाय ॥२३३ ॥
॥ढुंढिका ॥ प्रजूत ७१ व ११ प्रजूत- सर्वत्र रखुक् अनेन पस्य वः खघथ। जस्य हः तैलादौ वा हित्वं हृखः संयोगे ११ श्रतः सेझैः वहुत्तं ॥ २३३॥ टीका भाषांतर. प्रभूत शब्दना प नो व थाय. सं. प्रभूत तेने सर्वत्र चालता सूत्रथी पनो व थाय. पनी खघथ० तैलादौ वा द्वित्वं इस्वः संयोगे अतः सेों: ए सूत्रोथी वहुत्तं एवं रूप थाय. ॥ २३३ ॥
नीपापीडे मो वा ॥ ३४ ॥ अनयोः पस्य मो वा नवति ॥ नीमो नीवो। थामेलो थावेमो॥ मूल भाषांतर. नीप श्रने आपीड शब्दना पनो विकरपे म थाय. सं. नीपः तेना नीमो नीवो एवां रूप थाय. सं. आपीडः तेना आमेलो आवेडो रूप थाय. ॥ ३४ ॥
॥ढुंढिका ॥ नीपश्च थापीमश्च नीपापीडं तस्मिन् ७१ म ११ वा ११ नीप श्रनेन वा यस्य मः श्रतः सेडोंः नीमो । पदे पोवः नीवो । थापीड अनेन वा पस्य मः एत्पीयूषापीमविजीतकेति एत्वं मोलः ११ श्रतः सेडोंः आमेलो । पदे आपीम-पोवः एत्पीयूषापीडेति एत्वं ११ यतः सेझैः थावेमो ॥ १३४ ॥ टीका भाषांतर. नीप अने आपीड शब्दना पनो विकटपे म थाय. सं. नीप तेने चालता सूत्रथी पनो म थाय. पनी अतः से?: ए सूत्र पामी नीमो रूप थाय. पक्ष पोवः ए सूत्रथी नीवो रूप थाय. सं. आपीडः तेने चाखता सूत्रथी विकटपे पनो म थाय. पनी एत्पीयूषापीड डोलः अतः से?: ए सूत्रोथी आमेलो रूप थाय. पदे आपीडः तेने पोवः एत्पीयूषापीड अतः सेटः ए सूत्रोथी आवेडो रूप श्रायः॥ २३ ॥
For Private and Personal Use Only