________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
श्यप
॥ ढुंढिका ॥ पाटिश्च परूषश्च परिघश्च परिखा च पनसश्च पारिजश्च पाटिपरुषपरिघपरिखापनसपारिजथं तस्मिन् ७१ क् ११ अट् पट् श्द्र गतौ पट् पटतं प्रयुक्त प्रयोक्तृ० णिग् श्रादेर्लुक्यादेरतः श्राप पपा लोकात् तिवू णेरदादावावेति ढः चपेटापाटे वा टस्य लः श्रनेन पफ त्यादीनां तिर फालेश् । पटू पटतं प्रयुक्त प्रयोक्तृ० णिग् श्रादेर्लुक्यादे० पपा लोकात् तिवू णेरदादावावे ढिढेढो मः अनेन पफ त्यादीनां ति फाडे । परुष अनेन पफ शषोः सः षस ११ श्रतः सेझैः फरूसो। परिघ अनेन पफ हरिसादौ लः रस्य लः खघथा धस्य हः श्रतः सेझैः फलिहो । परिखा ११ अनेन पफ हरिजादौ रस्य लः खघथा नस्य हः सर्वत्र रखुक् अनादौ छित्वं ११ श्रतः सेझैः अंत्यव्यंज स्बुक् फलिहा । पनस थनेन पस्य फः नोणः ११ श्रतः से?ः फणसो । पारिनज- अनेन पफ हरिजादौ लः रस्य लः खघथा नस्य हः सर्वत्र लुक् अनादौ हित्वं ११ अतः सेोंः फालिनदो ॥ १३ ॥ टीका भाषांतर. प्रेरणार्थ पाटि धातु अने परुष विगेरे शब्दोना पनो फ थाय. अट् पट् इट् ए धातु गतिमा प्रवर्ते. पट् धातु गति करनारने प्रेरवाना अर्थमा प्रयोक्तृ० ए सूत्रश्री णिक् प्रत्यय आवे. पनी आदेर्लुक्यादेरतः लोकात् ति प्र० णेरदादावावति ढः चपेटा पाटे वा चालता सूत्रथी पनो फ ाय. पनी त्यादीनांए सूत्र पामी फालेइ थाय. बीजे पदे पट् धातुने प्रयोक्त० आदेलक्यादे० लोकात् तिव् प्र० णेरदादावे ढोडः चालता सूत्रे पनो फ थाय. त्यादीनां ए सूत्रोथी फाडेइ रूप थाय. सं. परुष तेने चालता सूत्रथी पनो फ थाय. पनी शषोः सः अतः सेोंः ए सूत्रोथी फरुसो थाय. सं. परिघ तेने चालता सूत्रथी पनो फ थाय. पी हरिद्रादौ लः खघथा अतः सेोः ए सूत्रोथी फलिहो रूप श्राय. सं. परिखा तेने चालता सूतथी पनो फ थाय. पनी हरिद्रादौ लः खघथ० सर्वत्र लुक् अनादौ द्वित्वं अतः से?ः अंत्यव्यंज० ए सूत्रोथी फलिहा रूप थाय. सं. पनस तेने चालता सूत्रथी पनो फ थाय. पली नोणः अतः से?: ए सूत्रोथी फणसो रूप थाय. सं. पारिभद्रः तेने चालता सूत्रथी पनो फ थाय. पनी हरिद्रादौ लः खघथ० सर्वत्र रलुक् अनादौ द्वित्वं अतः सेडोंः ए सूत्रोथी फालिभद्दो रूप थाय. ॥१३॥
For Private and Personal Use Only