________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम्. अयु. संस्कृत निश्वासोच्छ्रासौ नुं प्राकृत नीसासूसासो थाय बे. आप्रमाणे. शषोः सः सूत्रथी निश्वासोच्छास थाय. पठी निर्दुरोर्वा ए निषेधार्थ नि पनी अंत्यव्यं० सूत्रधी व नो लुक् अयो, टुकिनिरः एवडे दीर्घ अयो, एटले नि नो नी थयो. पनी सर्वत्र वः लुक सूत्रथी व नो लुक् थयो. पनी दनुत्साही त्सनै ऋथौ सूत्रथी उ नो ऊ अयो. पळी चाखता सूत्रथी स मां रहेला अ नो बुक् थयो. पनी लोक व्याकरणश्री कगटड सूत्रना नियमे त् नो लुक् थयो. पनी द्विवचनस्य बहु वचनं सूत्रथी बहु वचननो जस् आवे, पी जसशस् ङसि सूत्रथी दीर्घ अने जस शसोलुक अवाश्री नीसासू सासो रूप सिद्ध थाय जे. ॥१०॥
अंत्य व्यंजनस्य ॥११॥ शब्दानां यदत्यव्यंजनं तस्य खुर जवति । जाव । ताव । जसो । तमो । जम्मो । समासेतु वाक्य विनक्त्यपेक्षायामंत्यत्वमनंत्यत्वं च तेनोजयमपि जवति । सन्निनः । सनिस्कू । सऊनः सजयो । एतरुणाः ए श्रगुणा । तजुणाः तग्गुणा ॥ ११॥ मूल भाषातर. प्राकृतमां शब्दोना अंत्य (बेला ) व्यंजननो लुक् श्राय . यावत् तेना अंत्य व्यंजननो लुक् थई जाव थयु. तावत् नुं ताव थयु. यशस्त्र, तमसू, जन्मन् ए शब्दोना अंत्य व्यंजननो लुक् थवाथी बीजा नियमो लागी जसो, तमो जम्मो एवा रूप थाय बे. जो समासांत पद होय तो वाक्य तथा विनक्तिनो अपेक्षाए ते पदना व्यंजन- अंत्यपणुं अने अनंत्यपणुं बे, तेथी बंने गणाय जे. जेम के सभिक्षु अहिं सद्-भिक्षु तेमां पेहेला शब्दनो दू अंत्य उतां अंत्य न गणाय, तेथी सभिख्खू एवं रूप श्राय; तथा सज्जनः तेनुं सज्जणो, एतद्गुणाः तेनुं एअगुणा भने तद्गुणाः तेनुं तग्गुणा एवां रूप सिघ श्राय .॥ ११॥
॥ ढुंढिका ॥ अंत्यव्यंजन ६१ यावत् तावत् श्रादेर्योजः अनेन तबुक् । जाव ताव यशसू तमसू श्रादेर्योजः शपोःसः अनेनसबुक ११ श्रतःसे?। जसो । तमो । जन्मन् न्मोमः न्मस्य मः अनादौ हित्वं अतःसे? । जम्मो सन्निनुः संश्चासौ निकुश्चअनेन दबुकू क्षः खः कचित्तुबडौ दस्य खः द्वितीयपूर्वखस्यकः ११ क्लीबेसौदीर्घः अंत्यव्यंग्सूलुक् सनिरकू । सजानः सन् चासौ जनश्च सजानः श्रपदेन जबुक् अनेनसदो हित्वं नोणः सजाणो । एतद्गुणाः एतेषां गुणाः अनेन दलुकू क ग च जेतितबुक् १३ जशूशसूङसित्तो दो
For Private and Personal Use Only