SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१६ मागधी व्याकरणम्. तेथी कोइवेकाणे न थाय. जेम - सं. वसति तेनुं वसई थाय. सं. भरत तेनुं भरहो थाय. सं. कातर तेनुं काहलो थाय. सं. मातुलिंगं तेनुं मातुलुंग याय जो मातुलुंग शब्द होय तो तेनुं माउलुंग थाय. ॥ २१४ ॥ ॥ ढुंढिका ॥ वितस्तिश्च वसतिश्च जरतश्च कातरश्च मातुलिंगं च वितस्तिव - सतिनरतमातुलिंगं तस्मिन् ह ११ वितस्ति श्रनेन तस्य हः स्तस्य थोऽसमस्तस्तंबे वा इति स्तस्य यः श्रनादौ द्वित्वं द्वितीय० पूर्व थ तः ११ अंत्यव्यं० सलुक् विहत्थी । वसति अनेन तस्य हः अक्की वे सौ दीर्घः त्यव्यं० सलुक् वसही । बहुला धिकारात् कचिन्न जवति वसति ११ कगचजेति लुकू अक्कीबे दीर्घः अंत्यव्यं लुक् वसई । जरत ११ श्रनेन तस्य हः श्रतः सेर्डोः हो । कातर नेन तस्य दः ११ अतः सेर्डोः दरिद्रादौ लः र ल कालो । मातुलिंगं श्रनेन तस्य हः क्कीबे सम् मोनु० माहुलिंगं । मातुलुंगशब्दे तु कगचजेति लुक् माजलुंगं ॥ २१४ ॥ टीका भाषांतर. वितस्ति वसति भरत कातर अने मातुलिंग शब्दना त नो ह यय. सं. वितस्ति तेने चालता सूत्रथी त नो ह थाय. स्तस्यथोऽसमस्त अनादौ द्वित्वं द्वितीय० अंत्यव्यं० ए सूत्रोथी विहत्थी रूप याय. सं. वसति तेने चालता सूत्रथी त नो ह थाय. पबी अक्लीबे दीर्घः अंत्यव्यं० ए सूत्रोथी बसही रूप याय. बहुल अधिकार बे तेथी कोइ ठेकाणे न थाय जेम. सं. वसति तेने कगचज अक्लीबे दीर्घः अंत्यव्यं ० ए सूत्रोथी वसई रूप थाय. सं. भरत तेने चालता सूत्रे तनी ह थाय. अतः सेर्डोः ए सूत्रथी भरहो रूप याय. सं. कातर तेने चालता सूत्रथ तनो हाय बी अतः सेडः हरिप्रादौ लः ए सूत्रोथी काहलो रूप थाय. सं. | मातुलिंगं तेने चालता सूत्रथी त नो ह थाय. पबी क्लीबे सम् मोनु० ए सूत्रोथी माहुलिंगं रूप थाय. जो मातुलुंग शब्द होय तो कगचज ए सूत्रोथी माउलुंगं एवं 'रूप थाय. ॥ २१४ ॥ मेथि - शिथिर - शिथिल प्रथमे यस्य ढः ॥ २१५ ॥ एषु यस्य ढो जवति ॥ हापवादः ॥ मेढी | सिढिलो । सिढिलो । पढमो ॥ २१५ ॥ For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy