________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
मलभाषांतर. मेथि शिथिर शिथिल प्रथम ए शब्दोना थ नो ढ श्राय. ह नो अपवाद थाय. सं. मेथि तेनु मेढी रूप थाय. सं. शिथिर तेनुं सिढिलो रूप थाय. सं. शिथिल तेनुं सढिलो रूप थाय. सं. प्रथम तेनुं पढमो रूप धाय.
॥ढुंढिका ॥ मेथिश्च शिथिरश्च शिथिलश्च प्रथमश्च मेथि शिथिरशिथिलप्रथमं तस्मिन् ७१ थ ६१ ढ ११ मेथि- ११ अनेन थस्य ढः श्रक्लीबे सौदीर्घः मेढी। शिथिरः ११ अनेन थ ढः हरिजादौ लः रस्य लः अतः सेझैः सिथिलो। शिथिल ११ शषोः सः शिथिलें गुदे वा इति सि स अनेन थस्य ढः अतः सेझैः सढिलो। प्रथम ११ सर्वत्र रलुक् अनेन थस्य ढः श्रतः से?ः पढमो॥१५॥ टीका भाषांतर. मेथि शिथिर शिथिल प्रथम ए शब्दोना थनो ढ थाय. सं. मेथि तेने चालता सूत्रथी थ नो ढ श्राय. अक्लीबे सौ दीर्घः ए सूत्रथी मेढी रूप थाय. सं. शिथिर तेने चालता सूत्रथी थनो ढ थाय. पी हरिद्रादी लः अतः से?ः ए सूत्रोथी सिथिलो रूप थाय. सं. शिथिल तेने शषोः सः शिथिलें गुदे वा चालता सूत्रथी थनो ढ थाय. अतः सेोंः ए सूत्रथी सढिलो रूप थाय. सं. प्रथम तेने सर्वत्र रलुक चालता सूत्रधी थनो ढ श्राय. अतः सेोंः ए सूत्रथी पढमो रूप थाय. ॥ २१५॥
निशीथ-पृथिव्योर्वा ॥१६॥ श्रनयोस्थस्य ढो वा नवति ॥ निसीढो । निसीहो । पुढवी । पुहवी॥
मूल भाषांतर. निशीथ अने पृथिवी शब्दना थनो विकटपे ढ श्राय. सं. निशीथ तेनां निसीढो निसीहो एवां रूप थाय. सं. पृथिवी तेना पुढवी पुहवी एवां रूप थाय. ॥ १६॥
॥ ढुंढिका ॥ निशीथश्च पृथिवी च निशीथपृथिव्यौ तयोः १५ वा ११ निशीथः शषोः सः अनेन थस्य ढः ११ अतः से?ः निसीढो । निशीथ- शषोः सः खघथधनां अतः सेोः निसीहो । पृथिवी ११ पथिपृथिवीप्रतिश्रुत् थि थ उदृत्वादौ पृ पु अनेन थ ढः अंत्यव्यंग स्बुक् पुढवी । पदे पृथिवी- पथिपृथिवी० थि थ उद्दत्वादौ पु खघथ थस्य हः पुहवी ॥ १६ ॥
२८
For Private and Personal Use Only